________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
परिशिष्टेमायकः, पावकः । ५०-गव्यम्' नाव्यम् , गव्यूतिः । १२-लव्यम् , अवश्यलाव्यम् , तनिमित्तस्यैवेति किम् । ओयते, औयत, क्षेतुं शक्यं क्षय्यम् । १३-जेतुं शक्यं जय्यम् , शक्याथें किम् । क्षेतुं जेतुं योग्य क्षेयं पापं जेयं मना, ऋय्यम् , ऋयमन्यत् । १४-हर एहि-हरयेहि, विष्ण इह-विष्णविह, श्रिया उद्यता, श्रियायुद्यतः, गुरा उत्क:गुगायुत्कः, कानि सन्ति को स्त । १५-उपेन्द्रः, रमेशः गङ्गोदकम् । ५६-कृष्णधिःकृष्णद्धिः-कृष्णदुर्द्धिः, तवलकारः। ५७-कृष्णकत्वम्, गौधः, देवैश्वयम् , कृष्णौ. त्कण्ठयम् , उपैति, उपैधते, प्रष्टौहा, एजाद्योः किम् । उपेतः, मा भवान्प्रेदिधत् । १९-अवैहि, अक्षौहिणी सेना, स्वैरस, स्वैरी, स्वैरिणी, प्रौहर, प्रौढः । ६०-प्रौढवान् । प्रौढिः, प्रेषः, प्रेष्यः, प्रेषः, प्रेष्यः, सुखातः, तृतीयेति किम् । परमतः । ६१-प्राणम् , वत्सतराणम् , ऋणार्णम् , दशार्णो देशः, नदी च दशार्णा, उपार्च्छति, प्रार्छति । ६३-प्रार्षभीति-प्रर्षभीयति, उपालकारीयति-उपल्कारीयति, ६४-उप ऋकारीयति-' उपकारीयति, प्रेजते, उपोषति, उपेडकीयति-उपैडकीयति, प्रोघीयति-प्रौघीयति, क्वेक भोक्ष्यसे, अनियोगे किम् । तवैव । ६६-शकन्धुः, कर्कन्धुः, कुलटा, सीमन्तः केशवेशे. सीमान्तोऽन्यः, मनीषा, हलीषा, लागलीषा, पलञ्जलिः, सारङ्गः पशुपक्षिणोः, सारा. ङ्गोऽन्यः । ६-मार्तण्डा, स्थूलोतुः-स्थूलौतुः, विम्बोष्ठः-विम्बौष्ठः, समासे किम् । तवौष्टः, शिवायों नमा, शिव एहि-शिवेहि । ६७-पटत् इति पटिति, अदिति, पटस्पटेति, पटपटदिति । ६८-दैत्यारिः, श्रीश, विष्णूदयः, अचि किम् । कुमारी शेते, अंकः किम् । हरये, ६९-होतृकार:-होतृकारः, होत्लकार-होतकार, हरेऽव, विष्णोऽव । ७-गो अग्रम् -गोऽयम् , एडन्तस्य किम् । चित्रग्वाम् , पदान्त किम् । गोः, गवाग्रम् , पदान्ते किम् । गवि, गवाक्षः, गवेन्द्रः । ०१-एहि कृष्ण ३ अत्र गौश्वरति, हरी एतौ, नित्यमिति किम् । ७२-चक्रि मन-चयन, पदान्ता इति किम् । गौयों, वाप्यचा, पार्वम् , ब्रह्म ऋषि-ब्रह्मर्षिः । ५३-आछुत्, संप्स ऋषीणाम् सप्तर्षीणाम् । ०४-अभिवादये देवदत्तोऽहम् भो, मायुप्मान भव देवदत अभिवादये गार्यहम , भो आयुष्मती भव गार्गि, भायुष्मानेधि, आयुष्मानेधि भोः ३, आयुष्मानेधीन्द्रवर्म ३ न् । ७५-आयुष्मानेधीन्द्र-पालित ३..' सक्तून्पिब देवदत्त ३, हे राम, राम है ३ । ७६-देवदत्त, देवदत्त, देवदत्त ३, . गुरोः किम् । अनृतः किम् , कृष्ण ३, सुश्लोक३ इति -सुरलोकेति, वत् किम् , अग्नी ३ इति । ७९-चिनुहि३ इति-चिनुहीति, चिनु हि । इदम्-चिनु होदम् , हरी एतो, विष्णू इमो, गङ्गे अमू, पचेते इमौ । ७८-अमी ईशा, रामकृष्णावमू आसाते, मात् किम् । अमुकेऽत्र । ७९-अस्मे इन्द्राबृहस्पती, इ इन्द्रः, उमेशः, आ एवं नु मन्यसे,
आ एवं किल तत् , ईषदुष्णम् ओष्णम् , अहो ईशाः। ८०-विष्णो इति-विष्ण इतिविष्णविति, अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् , उ इति-विति, ऊँ इति-वि: नि, किमु उक्तम्-किम्युक्तम् । ८१-सोमो गौरी अधिश्रिता, मामकी तनू इति, अर्थ..
For Private and Personal Use Only