________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वार्द्ध-प्रयोगसूची
अथ संशाप्रकरणम् । मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च। वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥१॥ ___ पृष्ठ २-महउण , अलक, एमोक, ऐऔच , हयवरट्, लण् , प्रमाणनम् , झभा , घढधषु , जवगस्दश, खफछठयघटतव, कप, शक्सर , हल्। ६-उपदेश इत । ७-हस्वसंज्ञा, दीर्घसंज्ञा, प्लुतसंज्ञा । ९-उदात्तसंज्ञा, आये, अनुदात्तसंज्ञा, अर्वाड , स्वरितसंज्ञा, अर्धेमुदात्तम् , हस्वग्रहणमतन्त्रम् , अर्धमनुदात्तम् , । १०-कावोवाः स्थान न येराः, शतचक्रं योश्यः, अग्निमीले। १२-कण्ठः, तालुः, मूर्धा, दन्ताः, ओष्ठौ, नासिका च, कण्ठतालुः, कण्ठोष्ठम् , दन्तोष्ठम् , जिह्वामूलम् , नासिका, यत्नो द्विधा । १-आयश्चतुर्धा । १४-संवृतम् , विवृतमेव, अ अ इति । १५-सालमसिद्धम् , एकादशधा, खयां यमा० । १६-पलिक्नीः , चलनतुः, अग. पुनः मन्तीत्यत्र०, खयः, यमाः विवास, श्वासा, अघोषः । १७-संवारा, नादः - ल्पप्राणाः, महाप्राणा, स्पर्धाः, अन्तस्था, ऊष्माणः, स्वराः, जिह्वामूलीया, उपध्मानीया, अनुस्वारः, विसर्गः, सावर्ण्यम् । १८-दवीत्यस्य हरति शीतलमित्यादयः । १९-सवर्णसंज्ञा, उदितः । २१-तेन विश्वपाभिरित्यत्र। २३-समकालसंज्ञा, अत् , इत, उत् , ऋत् । २३-वृद्धिसंज्ञा। २४-गुणसंज्ञा, धातुसंज्ञा, निपातसंज्ञा, चादि निपातसंज्ञा । २६-प्रादिनिपातसंज्ञा, उपसर्गसंज्ञा, गतिसंज्ञा, प्रादयः, विभाषा। २०-अशब्दसंज्ञा, सदन्तस्य संज्ञा। २८-अवसानसंज्ञाः, संहितासंज्ञा, पदसंज्ञा। २९-संयोगसंज्ञा, लघुसंज्ञा, गुरुसंज्ञा, दीर्घगुरुसंज्ञा । इति संज्ञाप्रकरणम् ।
अथ परिभाषाप्रकरणम् ।। पृष्ठ २९-इको गुणवृद्धी । ३०-अचश्व, भावन्तौ टकिसो, मिदचोन्त्यात्परः, षष्ठीस्थाने योगाः ।३२-स्थानेऽन्तरतमः। ३५-तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मा. दित्युत्तरस्य, अलोऽन्त्यस्य, बिच्छ । ३५-भादेःपरस्य, अनेकाशित्सर्वस्य, अष्टाभ्य मौशित्यादौ। ३६-स्वरितेनाधिकार, परनित्यान्तः । ३७-असिद्धं बहिरङ्गमन्तरङ्गे, अकृतव्यूहाः पाणिनीया।। इति परिभाषाप्रकरणम् ।
अथाच्सन्धि-प्रयोगा। पृष्ठ ४६-सुद्धयुपास्यः, मध्वरिः, धात्त्रंशः, लाकृतिः। ४०-पुत्रादिनी त्वमसि पापे, आक्रोशे किम् । पुत्त्रादिनी सपिणी, पुत्रपुत्रादिनी स्वमसि पापे, पुत्त्रहतीत्रिहती, पुत्त्रजग्धी-पुत्रजन्धी, इनन्द्रः-इन्द्र, राषष्टम्-राष्ट्रम् । ४८-मर्कः, ब्रह्मा, दात्रम् , पात्रम् , हर्यानुभवः, नय्यस्ति। ४९-माहात्म्यम् , हरये, हिष्णवे,
For Private and Personal Use Only