________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
- परिशिष्टअयं माव:-क्रियतेऽनेनेति करणमिति महासंशयैव क्रियासापकरूपार्थलाभसम्भवे सूत्रे पुनः क्रियमाणं साधकग्रहणं साधकतमार्थ भविष्यति एवं च सूत्रे तमग्रहणं व्यर्थमिति प्रश्नाशयः । सत्तराशयस्त्वेवम्-तम ग्रहणं व्यर्थ सज्ज्ञपायति-कारकप्रकरणेऽन्वर्थसंशावललग्योऽर्थों नाश्री. यते इति । तेनास्मिन् सूत्रे करणमिति महासंशावललभ्यार्थस्यानाश्रयणेन साधकपदं केवलसाधकस्यैव ग्राहक नतु प्रसाधकरूपार्थस्येति तदर्थलाभाय सूत्रे तमन्ग्रहणमावश्यकमिति स्वाशे चारितार्यम् । अन्यत्र फलं गायां घोष इति । "प्राधारोऽधिकरणम्" इत्यत्र अधिक्रियतेऽस्मिस्तदधिकरणमिति महासंशयाऽधिकरणरूपालामे सूत्रे पुनः क्रियमाणमाधारग्रहणं सवियर. व्याप्याऽऽधारस्यैव प्राणार्थ स्यादिति 'तिलेषु तेलम्' इत्यत्रवाधिकरणसंशा स्यानतु एकदेशा. बच्छेदेन घोषाधारगङ्गाया इति गङ्गाया घोष इत्यत्र सप्तमी न स्यात् । शापिते तूक्तेऽर्थे भन्वर्थसंशावललब्धार्थानाश्रयणेन सर्वविधाधारस्य तेनाधिकरणसंशाविधानेन गङ्गाया मष्यविकरणसं. शायां "सप्त्यम्यधिकरणे च" इति सप्तमी सिध्यतीति । ७४-कृति कि ? तद्धिते मा भूत् , कृतपूर्वी कटम् । भयम्भावः-"कर्तृकर्मणोः कति" इत्येव सूत्रमस्तु, कर्तुः कर्मणश्च किया. योगे एव कारकत्वात्सम्भवः, क्रिया च पास्वयं एव, पातोश्च द्वये प्रत्यया:-तिक कृतश्च । तत्र ति लादेशतया "नलोकाष्पय" इति निषेधेन कृत पवावशिष्यन्ते । ततश्च कृदन्तपातुयोगे एच कर्तुः कर्मणश्च षष्ठी सिद्धौ सूत्र कृतिग्रहणं किमर्थमिति प्रश्नः। कृतिग्रहणं व्यर्थं सरसामन्यात मुख्यविशेष्यताकोपस्थितिजनककृत्प्रत्ययान्तपरम् । तेन तादृशकृदन्तयोगे एवानेन पछी नतु तद्वि. वार्थविशेषणतयोपस्थितिजनककृदन्तयोगे इत्यर्थः फलति । तथाच 'कवपूर्वोकटम्' इत्यत्र धातोः कर्मणः पूर्वमविवक्षया मावे क्तप्रत्यये ततः पूर्वशब्देन समासे "पूर्वादिनिः, सपूर्वाञ्च" इत्यनेन कर्तरि इनि प्रत्यये तद्धितान्तत्वात्प्रातिपदिकत्वेन स्वाथुत्पत्ती कृतपूर्ण' इति । तत्र पश्चात् कर्मगोऽन्वयविवक्षायां कटशब्दस्य योगे तस्य "कर्तुरीप्सिततम कर्म" इत्यनेन कर्मसंज्ञायां तस्य 'कृ. व' इति कृदन्तयोगेऽपि नानेन षष्ठी, तस्य तदिते निप्रत्ययार्थविशेषणतयेष स्वार्थोपस्थापकतया मुख्यविशेष्यताकोपस्थितिजनकस्वाभावात् । शरीत्या कमाविवक्षया भावे क्तप्रत्ययस्य तडित. वृत्तावेव साधुरवस्थ भाष्यकृदभ्युपेतत्वात् ।
पवयस्मिन्कारकप्रकरणे अनेकाः पतयो लेखनाहा वर्तन्ते परन्वत्र चतसणामेव दिग्दर्श. नार्थमुल्लेखो मया क्रियते । एतल्लेखनप्रकारदर्शनेन जिशासवः सबऽप्येतदपिगमिष्यन्ति यद. स्मदीयसिद्धान्तकौमुदीकारकप्रकरणसरलाव्याख्याने प्रायः सर्वा श्रपि पलयोऽनयेव दिशा व्या. ख्याता यत्रिचतुःपदपरिवर्तनमात्रेणेव परीक्षायामपि सर्वा अपि पडक्तयो लेखना भवन्तीति ।। भतरछात्रविद्भिश्च तत एव कारकप्रकरणीयपतिलेखनप्रकारः साकल्येनावगन्तव्य इति ।
इति नेने-गोपालशास्त्रिकृतरूपलेखन-पक्तिलेखन
प्रकाराख्यपरिशिष्टः समाप्तः ।
For Private and Personal Use Only