________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
७७ पूर्वे, "एवं परादीनामपि "शेषं सर्ववत् ॥१४४-स्वस्कपितामत्कपितृका1१४२-अ. तिभवकान् , १४६-सर्वाय देहि, अतिसय देहि, अतिकतरं कुलम् , अतिव, मास पूर्वाय । १४७-मासेन पूर्वाय, वर्णाश्रमेतराणाम् , १४८-वर्णाश्रमेतरे-वर्णाश्रमेतरा, वर्णाश्रमेतरकाः, प्रथमे-प्रथमा, "शेष रामवत्" । १४९-द्वितये-द्वितयाः, "शेष राम. वत नेमे-नेमाः, शेषं सर्ववत्", द्वितीयस्मै-द्वितीयाय, "एवं तृतीयः" पटुजातीयाय, निर्जरः । १५०-निर्जरसौ, निजेरसः, निर्जरसा, निर्जरसे, निर्जरसः, पक्षे हलादौ च रामवत्। १९१-निर्जरसिन्, निर्जरसात्, निर्जरस्य । निर्जरसैः, निर्जरसानिर्जरसः, १५२-पादा, पादौ, पादाः, पादम् , पादौ, पदा-पादान् , पादा-पादेनेत्यादि । १५३-दतः, दता, दयामित्यादि, मासः, माला, माभ्याम् , माभिरित्यादि ।
१९४-यूष्णः, यूष्णा । १९६-यूषभ्याम् , यूषभिः, यूषभ्य इत्यादि, यूष्णि-यूषणि, पक्षे रामवत् , ककुदोषणी, मासन्यः । १५७-द्वयह्नः, द्वयहि-बहनि, दहे, व्यकः, व्यति-व्यहनि-व्यहे, सायाह्नः, सायाह्नि-सायाहनि-सायाह्ने, १५८-विश्वपाः, विश्वपौ, विश्वपाः, गौर्यो गौय: हत्याधर्थम् । १५९-विश्वपः, विश्वपा, विश्वमाभ्यामित्यादि, एवं शमादयः , धातोः किम् । हाहान् , हाहा, हाहै, हाहाः, हाही, हाहे, शेष विश्वपावत्। क्त्वः, इनः । १६०-हरिः, हरी, हरयः, हे हरे, हरिम् , हरी हरीन् , शेषः किम् । मत्यै, हस्वौ किम् । वातप्रम्ये १६१-यू किम् । मात्रे, हरिणा, अस्त्रियां किम् । मत्या, हरये, घेः किम् । सख्ये, किति किम् । हरिभ्याम् , सुपि किम् । पटवी । १६२-हरेः २, होः, हरीणाम् , हरौ होः, हरिषु, एवं श्री, पति, अग्नि, रवि, कव्यादयः । १६३-हल्ल्याभ्यः किम् । मामणीः, दीर्घातिकम् । निष्को. शाम्बिः, अतिखटवः। १६४-सुतिसीति किम् । अभैसोत् , भक्तमिति किम् । विभर्ति, हल किम् । विभेद, प्रथमहल किम् । राजा, सखा, हे सखे । १६९-सखायौ, सखायः, सखायम् , सखायौ, सख्या, सख्ये, सख्युः, सख्यौ, शेषं हरिवत् । १६६-सुसखा, सुखायौ, सुसखायः, सुसखिना, सुसख्ये, सुसखे, सुसखौ, इत्यादि, अतिसखा, परम: सखा, परमसखायावित्यादि । १६७-अतिसखिः, हरिवत् , पत्या, पत्ये, पत्युः २, पतीनाम् , पत्यो, शेषं हरिवत् , भूपतये । १६९-कति २, कतिभिः, कतिभ्या, कतीनाम् , कतिषु । युष्मदस्मद् षट्संज्ञकास्त्रिषु सरूपाः १७०-त्रयः, त्रीन् , त्रिभिः, त्रिभ्यः २, त्रयाणाम् , परमत्रयाणाम् , प्रियत्रीणाम् , प्रियन्त्रयाणाम् , त्रिषु, द्वौ २, द्वाभ्याम् ३, द्वयोः २, विपर्यन्तानां किम् । भवान् , भवन्ता, भवन्तः । १७१-द्विः, द्वी. द्वयः, अतितिः, हरिवत्' परमद्वौ, औदुलौमिः, औडलोमी, उडुलोमाः, औडुलोमिम् , औडुलोमी, उडुलोमान्, वातप्रमीः, वातप्रम्यो, पाता प्रम्यः । १७२-हे वातप्रमीः, वातप्रमीम् , वातप्रम्यौ, वातप्रमोन् , वातप्रम्या, वातप्रमीभ्याम् ३ वातप्रम्ये, वातप्रम्यः २, वातप्रम्योः २, वातप्रम्याम् , वातप्रमी, वातप्रमीषु, ययीः, पपी:, वातप्रम्यम् , वातप्रम्यः, वातप्रम्यि, 'प्रधीवत' ।
६२बा०
For Private and Personal Use Only