________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
·
=
परिशिष्टे
सखायः,
1
,
१०३ - बहुश्रेयसी, १७४ - हे बहुश्रेयसि, बहुश्रेयसीन, बहुश्रयस्यै, बहुश्रेयस्याः, बहुक्षेयसीमाम् । १७६ - बहुश्श्रेयस्याम् शेषं वातप्रमीवत् अतिलक्ष्मीः शेषं बहुश्रेयसीव कुमारी । १५६ - कुमार्यौ । १७७ - कुमार्यः, हे कुमारि, कुमार्यम्, कुमार्थः, कुमायेँ, कुमार्याः, कुमारीणाम्, कुमार्याम्, कुमार्योः, प्रधीः, प्रध्यौ, प्रध्यः, प्रध्यम्, उनी : उन्न्यौ, उन्न्यः, हे उन्नीः, उन्न्यम्, उन्न्याम्, 'एवं ग्रामणीः' अनेकाचः किम् । मोः, नियौ, नियः, नियम, नियः । १७८- नियाम्, असंयोगपूर्वस्य किम् । सुश्रियौ, यवक्रियौ, शुद्धधियो परमधियौ, कथं तर्हि दुधियो वृश्चिकभिय इत्यादि वृश्चिक भीः । ९७९ - सुधियौ, सुधिय इत्यादि, सखीयति । १८० - सखा, सखायौ, हे सखीः सखायम्, सखायौ, खख्यः, सखी, सुखीः, सुतीः, सख्यौ, सुख्यौ, सुत्यौ, सख्युः, सुख्युः, सुत्युः, लुनीः । १८२ - क्षामीः प्रस्तीमी:, न्युः, क्षाम्पु, प्रस्तीयुः, शुष्की, पक्की, शुष्कियौ, शुष्कियः २ इत्यादि 'शम्भुहरित एवं विष्णुवायुभान्वादयः । १०३ - क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ, क्रोष्ट्न्, क्रोष्ट्रा, क्रोष्ट्रे । १८४ - क्रोष्टुः, क्रोष्टनाम्, क्रोष्टर, क्रोष्ट्रोः, पहलादौ च शम्भुक्त, हू, हूडा, हूड, हूहूम, दूहौ, हूहूनित्यादि, हे अतिचमु, अतिचम्वै, अतिचम्बाः रे, अविचमूनाम् अतिचम्वाम् खलपूः, खलप्यौ, १०१ - खलप्व इत्यादि, एवं सुब्वादयः, अनेकाचः किम् । लूः, लुवा, लुवः, धारववयवेति किम् । उल्लू, उल्ल्वौ, उल्ल्वः, असंयोगपूर्वस्य किम् । कटप्रू, कटप्रवौ, कटप्रवः, गतीत्यादि किम् । परमलुवौ, सुपि किम् । लुलुवतुः स्वभूः, स्वभुवौ, स्वभुवः, एवं स्वयम्भूः, वर्षाभ्वौ, वर्षाभ्वः, हम्भूः, हम्म्यौ हम्म्वः, हम्भूम्, म्भ्वौ, हम्भून्, 'शेषं 'हूहूवत्' । १८६-हन्भूः, हन्भ्वम्, हन्भव इत्यादि, 'खलपूवत् करभूः. करभ्वम्, करभ्वः कारभ्वम्, कारभ्वः, पुनर्भूः, पुनववित्यादि, 'हग्भूकार शब्दों स्वयम्भूवत', धाता, हे धातः, धातारौ धातारः । १७७ - घातणामित्यादि, एवं नत्रादयः, उद्गातारौ, पिता, पितरौ पितरः पितरम्, पितरौ शेषं धातृवत् पूर्व जामातृभ्रात्रादयः, ना, नरौ, नरः, हे नः, नृणाम्- नृणाम् । १८८ - को:, किरौ, किरः, ती:, तिरा तिर इत्यादि 'गीत', कः, क्रो क्रा, क्म्, कौ, कुन् का के इत्यादि, क्रौ गमा, शका । १८९ - गमलौ, गमलः, गमलम्, गमलौ, गमन, गम्ला, गम्ले, गमल, शकुल इत्यादि, से:, सयौ, सयः । १९० -स्मृतेः स्मृतयौ, स्मृतयः, गाः, गावौ गावः, अचिनवम्, असुनवम्, गाम्, गावौ गाः, गवा, गवे, गोः इत्यादि । १९१सुधौः, सुधा, सुधायः, सुधा मित्यादि, हे भानो, हे मानवः स्मृतौ स्मृतावा, स्मृ ताव:, स्मृताम्, स्मृतावौ, स्मृताः इत्यादि, रा, रायौ, रायः, रायम्, रायौ, रायः १९२ - राया, राभ्यामित्यादि, ग्लौः, ग्लावौ, ग्लावः, ग्लायम्, ग्लावौ, ग्लावः - इत्यादि ।
"
,
इत्यजन्त पुंल्लिङ्ग प्रयोगाः ।
•
For Private and Personal Use Only