________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची । अथ अजन्तस्त्रीलिङ्ग-प्रयोगाः ।
पृष्ठ १९२ - २मा । १९१ - रमे, रमाः, हे रमे, हे रमे, हे रमाः, रमाम्, रमे, रमाः, रमया, रमाभ्याम्, रमाभिः, रमायै, रमायाः २, रमयोः, रमाणाम्, रमायाम्, रमयो:, रमासु, 'एवं दुर्गादय:' । १९४ - सर्वस्यै, सर्वस्याः २, सर्वासाम्, सर्वस्याम्, सर्वयोः, सर्वासु; ' एवं विश्वादयः', उत्तरपूर्वस्यै- उत्तरपूर्वायें । १९१ - उत्तरपूर्वायै अनन्तरस्यै । शालायै, अन्तरायै नगय, द्वितीयस्यै द्वितीयाये, द्वितीयस्याः द्वितीयायाः, द्वितीयस्याम्द्वितीयायाम्, 'शेषं रमावत्' एवं तृतीया, हे अम्ब, हे अक्क, हे अल्ल । १९६ - हे अम्बाडे, हे अम्बाले, हे अम्बिके, जरा, जरसौ, जरसामित्यादि । १९७ - जरसी । १९८अतिखट्वः, निष्कौशाम्बिः, अतिखट्वाय । १९९-नसः, नसा, नोभ्यामित्यादि, निशः, निशा । २०० - निड्भ्याम्, निभिः, निट्त्सु निट्सु, निज्भ्याम्, निज्भिः, निच्शु निच्छु । २०१ - पृतः, पृता, वृद्धयाम् गोपा विश्वपावत् मतिः प्रायेण हरिवत्, मतीः, मत्या | २०२ - मत्यै-मतये, मतयाः - मतेः २, मत्याम्-मतौ, एवं श्रुतिस्मृत्या• दयः, तिस्रः २, तिसृभिः, तिसृभ्यः । २०३ - तिसृणाम्, तिसृषु, प्रियत्रिमेतिवत्, प्रियत्रयाणाम्, प्रियतिसा, प्रियतित्रौ, प्रियतिस्रः प्रियतिस्त्रमित्यादि, प्रियत्रि, प्रियतिसृ, प्रियतिसृणी, प्रियतिस्मणि । २०४ - प्रियतिसृणा, प्रियतिता इत्यादि, द्वे २, द्वाभ्याम् ३ । २०५ - द्वयोः २, गौरी, गौर्यो, गौर्यः, हे गौरि, गौयें- इत्यादि, एवं वा
1
3
६६
,
,
1
नद्यादयः', सखी, सख्यौ, सख्यः, लक्ष्मी', 'शेषं गौरीवत्, एवन्तरीतन्त्र्यादयः, स्त्री, देखि, त्रियौ, स्त्रियः । २०६ - स्त्रियम् - स्त्रीम् स्त्रियौ खियः - स्त्रीः स्त्रिया, खिये, स्त्रियाः २, स्त्रियोः स्त्रीणाम्, स्त्रियाम् स्त्रियोः स्त्रीषु, अतिस्तिः, अतिथियौ, अतिस्त्रियः, हे अतिछे, हे अतिथियौ, हे अतिस्त्रियः, अतिस्त्रियम् - अतिस्त्रीम्, अतिस्त्रियौ, अतिस्त्रियः - अतिस्त्रीनू, अतित्रिणा । २०७ - अतिस्त्रये, अतिखेः, २, अतिस्त्रियोः २, अतिस्त्रीणाम, अतिaौ । अतिखि, अतित्रिणी, अतिस्त्रीणि, अतिखिणा, 'अतित्रिणे, अतिस्त्रिये - अतिस्त्रिणे, अतिस्खे:- अतिस्त्रिणः २, अतिस्रयोः - अतिस्त्रिणोः इत्यादि । २०८-अतिस्त्रीः, अतिखिया, अतिखियें - अतित्रिये, अतिस्त्रिया:- अतिस्खे:२, अतिस्त्रीणाम्, अतिस्त्रियाम् प्रतिखौ श्रीः, श्रिया, श्रियः । २०९ हे श्री श्रियम्, थियौ, श्रियः, श्रियै- श्रिये, श्रियाः श्रियः, श्रीणाम् श्रियाम् श्रियाम् श्रियि । २१० - प्रध्यम्, प्रध्यः सुधीः श्रीवत्, सुष्ठुधीरिति श्रीवदेव, ग्रामणीः पुंवत् । २११एवं खलपवनादेरपि धेनुर्मतिवत्, क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रयः, वधूगौरीवत्, भूः श्रीवत्, हे सुभ्रूः, खलपूः पुंवत्, पुनर्भूः । २१२ - हे पुनर्भु, पुनर्श्वम्, पुनर्ध्वो, पुनः, पुनर्भूणाम्, वर्षाभू हे वर्षाभू हे वर्षा । २१३ वर्षाभ्वौ, वर्षाभ्वः, स्वयम्भूः पुंवत, स्वसा, स्वसारौ, स्वसारः, माता पितृवत्, मातृः चौगवत, राः पुंवत्, २१४- नौवित् ।
इस्यजन्त स्त्रीलिङ्गप्रयोगाः ।
For Private and Personal Use Only