________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे
अथाजन्तनपुंसकलिङ्ग-प्रयोगाः ।
पृष्ठ २१४- ज्ञानम्, हे ज्ञान । २१० - ज्ञाने, २१६ - ज्ञानानि शेषं रामवत् एवं धनवनफलादयः कतरत्- कतरद्, कतरे, कतराणि, भस्येति किम् । पञ्चमः, हे कतरत, शेषं पुंवत् कतकत इतरत, अन्यत, अन्यतरत्, अन्यतमम् । २१७- एकतरम्, अजरम्, अजरसी, अजरे, अजरांसि अजराणि । ११८ - अजरसम्- अजरम्, अजरसी- अजरे, अजरांसि - अजराणि, शेषं पुंवत, हन्दि, हृदा, हृदयामित्यादि, उदानि, उन्दा, उद्भ्यामित्यादि, आसान, आस्ना, आसभ्यामित्यादि, मांस, मांसा, मान्भ्यामित्यादि । २२०- श्रीपं ज्ञानवत्, श्रीपाय । २२१- वारि, वारिणी, वारीणि, हे वारे - हे वारि, वारिणोः, २२२ - वारिणे, वारिण, वारिणोः, वारीणाम्, वारिणि, चारिणाः, हलादौ हरिवत्, अनादये, अनादिने इत्यादि, शेषं वारिवत्। २२३- पीलुने, दना, दने, दधनः, दनोः २, दधिन-दधनि शेषं वारिवत, एवमस्थिसक्स्थ्यक्षीणि, अतिमा, सुधि, सुधिनी, सुधीनि, हे सुधे हे सुधि, सुधिया सुधिना, सुधियाम्-सुधीनाम्, प्रध्या-प्रधिना, मधु, मधुनों, मधूनि हे मधो-हे मधु एवम्वादयः । २२४ - स्नूनि - सानूनि प्रियक्रोष्टु, भियक्रोष्टुनी, प्रियक्रोष्टूनि प्रियक्रोष्ट्रा- प्रियक्रोष्टुना, प्रियक्रोष्टे - प्रियक्रोटवे, प्रियक्रोटना, प्रियकोष्टुने, प्रियक्रोष्टूनाम्, सुलु, सुलुनी, सुलूनि, सुल्वा सुलुना, २२५ - धातृ, धातृणी, धातृणि, हे धातः हे धातृ, धात्रा, धातृणा, एवं ज्ञातृकर्त्रादयः, प्रद्यु, प्रधुनी, प्रधूनि, प्रद्युनेत्यादि । २२६ - प्ररि, प्ररिणी, प्ररीणि, प्ररिणा, प्रराभ्याम्, प्रराभिः प्ररीणाम्, प्ररीणाम्, सुनु, सुनुनी, सुनून, सुनुना, सुने - इत्यादि । इत्यजन्तनपुंसकलिङ्गप्रयोगाः ।
अय हलन्तपुल्लिङ्गप्रयोगाः ।
•
पृष्ठ २२७ - लिट् - लिहू, लिहौ, लिहा, लिहम्, लिहा, लिड्भ्याम्, लिट्त्सुलिट्सु, उपदेशे किम् । अधोग्, १२२ - दामलिट्, गर्धपू, २२९ - दुग्धम्, दोग्धा, धुक-धुग, दुहौ, दुहः, धुक्षु, ध्रुक् - ध्रुग्-घट्-ध्रुड्, दुहौ, द्रुहः, २३०- ध्रुग्भ्याम् - धुड्भ्याम्, ध्रुक्षु ध्रुटत् सु- ध्रुट्स, एवं मुहष्णुहष्णिहाम्, २३१ - विश्वौहः, विश्वाहत्यादि । २३३- अनड्वान्, हे अनड्वन्, अनड्वाहौ, अगड्वाहः, अनडुहः । अनडुहा, अनडुयामित्यादि, सान्तेति किम् । विद्वान पदान्ते इति किम् । स्रस्तम्- ध्वस्तम्, २३४- तुराषाट् सुराषाढ, तुरासाही, तुरासाहः तुराषाड्भ्यामित्यादि । २३५ - सुधौः, सुदिवौ सुदिवः, सुदिवम्, सुदिवौ, सुद्युभ्याम्, सुधुभिः, चत्वारः, चतुरः, चतुभिः, चतुर्भ्यः २, चतुर्णाम् । २३६ - चतुर्षु, प्रियचत्वाः, हे प्रियचत्वः, प्रियचत्वारौ, प्रियचत्वारा, प्रियचतुराम्, परमचतुर्णाम्, कमल, कमलौ, कमल:, कमलषु, २३७ - प्रशान् प्रशामौ, प्रशामः, प्रशान्भ्यामित्यादि । २३८ - कः, कौ, के, कम्, कौ, कानू शेषं सर्ववत्, अयम्, इमा, इमे, २२९-अनेन । २४० - आभ्याम् एभि:, अस्म, आभ्याम्,
For Private and Personal Use Only