________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। एभ्यः, अस्मात् , आभ्याम् , एम्या, अस्य, अनयोः, एषाम् , अस्मिन् , अनयोः, एषुअयकम् , हमको, इमके, इमकम् , इमको, इमकान् , इमकेन, इमकाभ्याम् , इत्यादि।२४१-एनम् , एनौ, एनान् , एनेन, एनयोः, सुगण , सुगणौ, सुगणः, सुगणसुसुषणसु-सुगणसु। २४२-सुगाण , सुगाणी, सुगाणः, सुगाणट्सु-सुगाणठसु. सुगाणसु, राजा, हे राजन् , परमेव्योमन् , २४३-चमतिला, ब्रह्मनिष्टः, राजानी, राजानः, राजानम् , राजाना, २४४-राज्ञः, राज्ञा, राजभ्याम्, २४५-राजभिा, राज्ञे, राजभ्याम् , राजभ्यः, राज्ञः, राज्ञोः राज्ञाम् , राज्ञि-राजनि। २४६-प्रतिदिवा, प्रतिदिवानी, प्रतिदिवानः, प्रतिदीनः, प्रतिदीम्नेत्यादि, यज्वा, यज्वानी, यज्वानः, यज्वनः, यज्वना, यज्वभ्यामित्यादि, ब्रह्मणः, ब्रह्मणा, ब्रह्मभ्यामित्यादि, २४७-वृत्रहा, हे वृत्रहन् , वृत्रहणी, वृत्रहणः, वृत्रहणम् , वृत्रहणौ, प्रहण्यात् , २४८-प्रघ्नन्ति, वृत्रहना, वृत्रना-इत्यादि, एवं शान्यिशस्विार्थमन्पूषन् , अर्यम्णि, अर्यमणि, पूष्णि-पुष. णि । २५०-मघवान् , मघवन्तौ, मघवन्तः, २५१-हे मघवन् , मघवन्तम् , मघावन्तौ मघवन्तः, मघवता, मघवद्यामित्यादि, मघवा, मघवामी, मघवानः, सुटि राजवत। २१५-मघोना, अनन्तानां किम् , मघवतः, मववता, मघवती, अतद्धिते किम् । मा. घवनम् , मघोना, मघवम्यामित्यादि, शुनः, शुना, श्वभ्यामित्यादि । २५३-यूनः, यूना, युवभ्यामित्यादि, अर्वा, हे अर्वन् , अर्वन्तौ, अर्धन्तः, अर्वन्तम् , अर्वन्तौ, अवतः, अवंता, अर्वजयामित्यादि, अननः किम् । मनर्वा यज्ववत् । २०४-पन्था, पन्थानौ, पन्थानः, पन्थानम् , पन्थानौ । २१५-पथः, पथा, पथिभ्यामित्यादि, एवं मन्थाः, मुक्षाः, 'सुपथी, सुमथी, अनुभुक्षी सेना । २९६-सुपथि हे सुपथिन्हे सुपथि, सुपथी, सुपन्थानि, सुपथि, सुपथी, सुपन्थानि, सुपथा, सुपये, सुपथिभ्या. मित्यादि, पञ्च २, सल्या किम् । विशुषः, पामाना, शतानि सहस्राणि, २६५-पञ्चमिः, पश्चभ्यः २ , पनानाम् ; पञ्चसु, परमपञ्च, परमपश्चानाम् , प्रियपञ्चा, प्रियपञ्चानौ, प्रियपञ्चानः, प्रियपश्चाम् , एवं सप्तन् नवन् दशन्। २५८-अष्टो २ परमाष्टौ, अष्टा. मिः, अष्टाभ्यः २ , अष्टानाम् , मष्टासु, मष्ट, अष्ट, शेषं पञ्चवत् , गौणत्वे राजवत् , २९९-प्रियाष्ट्नः, प्रियाष्टना-इत्यादि। २६०-प्रियाष्टाः प्रियाष्टाभ्याम् , प्रियाष्टाभिः, प्रियाष्टाभ्यः २ , प्रियाष्टासु, भूत-भु , बुधौ, बुधः, बुधा, भुदयाम् , भुत्सु । २६२-युङ, युऔ, युजः, युजम् , युऔ, युजः, युजा, युग्भ्यामित्यादि । २६३-अस. मासे किम् । सुयुक्-सुयुम्, सुयुजौ, सुयुजा, खन् , खो, खलः, राट्-राड, राजौ, राजा, रासु-राट्सु, एवं विभ्राट् । २६४-देवेट , देषेजी, देवेजः, विश्वसनविश्वसृड् , विश्वसजी, विश्वसृजः, परिमृट् , विभ्राक्-विभ्राग , विभ्राग्भ्यामित्या. दि, परिपाट् , परिवाजा, परिबाज, विश्वराट-विश्वाराड । २६६. विश्वराजौ, वि. श्वराजः विश्वराड्म्यामित्यादि, भृट्-भृत् , भृज्जा, भृज्जा, २३६-ऋत्विक-. त्विम् , ऋत्विजा, ऋत्विजः, ऊर्क-ऊर्ग, ऊर्जी, ऊर्जः, स्या, स्यौ, त्ये, त्यम् , त्यो,
For Private and Personal Use Only