________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम२
परिशिष्टेत्यान् , सा, तो, ते, परमसा, परमतौ परमते, स्वम् , अतित्वमिति । २६७-त्यद, त्यदा, त्यदा. अतित्यद् , अतित्यदा, अतित्यदः, यः, यौ, ये, एषः, एतौ, एते, एनम्, एनौ, एनान् , एनेन, एनयोः ।। २६८-त्वम् , अहम् । ३६९-परमत्वम् , परमाहम् , अतित्वम् , अत्यहम् , २७०-युवाम् , आवाम् , भाषायां किम् । 'युवं वस्त्राणि, सपर्यन्तस्य किम् । युवकाम् , आवकाम् । २७१-यूयम् , वयम् , परमयूयम् , परम. चयम् , अतियूयम् , अतिवयम् । २९२-त्वाम्, माम् , युवाम् , आवाम् , युष्मान् , अस्मान । २०३-त्वया, मया, युवाभ्याम् , आवाभ्याम् , युप्माभिः, अस्माभिः, तुभ्यम् , मह्यम् , परमतुभ्यम् , परममह्यम् , अतितुभ्यम् अतिमह्यम् , युवाभ्याम् , आवाभ्याम् । ३७४-युष्मभ्यम् , अस्मभ्यम् , त्वत् , मत् , युवाभ्याम् , आवाभ्याम् , युष्मत् , अस्मत् तव, मम, युवयोः, आवयोः । २८५-युष्माकम् , अस्माकम् , त्वयि, मयि, युवयोः, आवयोः, युष्मासु, अस्मासु । २७७-अतित्वम् , अत्यहम् , अतित्वाम् , अतिमाम् , अतियूयम् , अतिवयम् , अतित्वाम् ३, अतिमाम् २, अतित्वान् , अतिमान्, अतित्वया, अतिमया, अतित्वाभ्याम् , अतिमाभ्याम् २, अतित्वाभिः, अतिमाभिः, अतितुभ्यम् , अतिमह्यम्, अतिस्वभ्यम, अतिमभ्यम् , अतित्वत् २, अतिमत् , अतितव, अतिमम, २७४अतित्वयोः २, अतिमयोः २, अतित्वाकम् , अतिमाकम् , अतित्वयि, अतिमयि, अतित्वासु, अतिमासु । अतियुवाम् ३, अत्यावाम् ३, अतियुवान् , अत्याचान् , अतियुवया, अत्यावया, अतियुवाभ्याम् ३, अत्यावाभ्याम् ३, अतियुवा. भिः अत्यावाभिः, अतियुवभ्यम् , अत्यावभ्यम् , अतियुवत् २ अत्यावत् २ अ. तियुवयोः २, अत्यावयोः २, अतियुवाकम् , अत्यावाकम् , अतियुवयि, अत्या. चयि, अतियुवासु, अत्यावासु । अतियुष्माम् ३, अत्यस्माम् ३, अतियुष्मान् , अत्यस्मान, अतियुष्मया, अत्यस्मया, २७९-अतियुष्माभ्याम् ३, अत्यस्मा. भ्याम् ३, अतियुष्माभिः, अत्यस्माभि, अतियुष्मभ्यम् , अत्यस्मभ्यम् , अति. युष्मत, अत्यस्मत् , अतियुष्मयोः २, अत्यस्मयोः२ अतियुष्माकम् , अत्यस्मा. कम् , अतियुष्मयि, अत्यस्मयि, अतियुष्मासु, अत्यस्मासु, २८०-पदात्परयोः किम्, त्वां मातु, मां पातु, अपादादौ किम् वेदैरशेषै०, २८१-इतियुष्मत्पुत्रो ब्रीति. इत्यस्मत्पुत्रो अवीति, ओदनं पच तव भविष्यति, शालीन ते ओदनं दास्यामीति, धाताते भक्तोऽस्ति-धाता तव भक्तोऽस्तीति वा, तस्मै ते नम इत्येव, २८२-हरिस्त्वां मा च रक्षतु, कथं त्वां मां वा न रक्षेदित्यादि, हरो हरिश्च मे स्वामी, चेतसा त्वां समी. क्षते, भक्तस्तव रूपं ध्यायति, भक्तस्त्वा पश्यति चक्षुषा, २८३-भक्तस्त्वमप्यहं तेन हरिस्त्वां, त्रायते स माम, त्वा मेति वा, अग्ने तव, देवास्मान्पाहि, अग्ने नय, अन इन्द्र वरुणः, २८४-सर्वदा रक्ष देव न, २८५-यू प्रभवः, देवाः शरण्याः , युष्मान्भजे, वो भजे इति वा । सुपात्-सुपादू , सुपादौ, सुपादः, सुगदम् , सुपादौ, सुपा, सुपदा,
For Private and Personal Use Only