________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
8८३ सुपाड्यामित्यादि, अग्निमत्-अग्निमद् , अग्निमयौ, अग्निमथा, भग्निमद्भयामि त्यादि, २८६-प्राइ, प्राञ्चौ, प्राचः प्राश्वम्, प्राचौ, प्राचः, प्राचा, प्राग्भ्यामित्यादि, प्रत्यङ, प्रत्यचौ, प्रत्यक्षा, प्रत्यञ्चम् , प्रत्यचौ, २८७-प्रतीचः प्रतीचा, २८८-अमु. मुया, अमुमुयशो, अमुमुयञ्चः, अमुमुयन्वम् , अमुमुयम्ची, अमुमुईचः, म मुमुईचा, अमुमुयग्भ्यामित्यादि. २८९-अदमुया, अदद्या, विष्वरदेवयोः किम् । अश्वाची, अञ्चतो किम् । विष्यग्युक, वप्रत्यये किम् । विष्वगम्चनम् , अयस्कारः, उदछ, उदञ्चौ, २९०-उदश्चः, उदीचः, उदीचा, उदग्भ्यामित्यादि, सम्यङ, सम्यन्चौ, सम्यञ्चा, समीचः, समीचा, सध्यछ, तिर्य, तियेचौ, वियंञ्चः, तिर्यञ्चम् , तियञ्चौ, तिरश्चः, तिरश्चा, तिर्थग्भ्यामित्यादि, प्राङ्, प्राञ्चौ, प्राचः, २९१-प्राञ्चा, प्रान्चा, प्राइभ्याम् , प्राइक्षु-प्रारूषु, एवं पूजार्थे प्रत्यङ्ङादयः, क्रुङ, ऋञ्चो, कुचः, कुरुभ्यामित्यादि, पयोमुक्-पयोमुग् , पयोमुचौ, पयोमुचः, २९१-सुवृटसुवृह, सुवृक्षौ, सुवृश्चः, सुवृट्सु-सुवृत्सु, महान् , महान्तौ, महान्तः, हे महन् , महता, महता, महजयामित्यादि, धीमान् , धीमन्तो, धीमन्तः, हे धीमन् , २९३गोमान्, गोमन्तौ, २९४-गोमन्त इत्यादि, भवान् , भान्तो, भवन्तः, भवन् , ददत्-दददू , २९५-वदतो, ददतः, जक्षत्-जादू, जक्षतो, जक्षतः, एवं जाग्रत्-दरिदत्-शाशत्-चकारशव, दीध्यत्, व्यत् , गुप-गुब् , गुपौ, गुमः, गुरुभ्यामित्यादि, २९६-तारक-ताहग, ताहशी, ताहः, २९.-विट-विड्, विशौ. विशः, विशम् , नक-नग, नट-नन् , नशो, नशः, नरभ्याम्-नड्भ्यामित्यादि, घृतपक-घृतस्पर , घृतस्पृशो, घृतस्पृशः, स्पृक , २९८-दएक-दग् , दषौ, दषः, दरम्यामित्यादि, रस्नमुट-रस्नमुन, रत्नमुषौ, रत्नमुषः षट्-षड्, षड्मिः , षड्भ्यः ३, षण्णाम् , षट्त्सु, षट्सु परमषट्, परमषण्णाम् , प्रियषषः, प्रियषषाम् , २९९-पिपठीः, पिपठिषौ, पिपठिषः, पिपठीभ्याम् , पिपठीपु-पीपठीःषु, निस्व, ३००-निस्से, सुहि. न्सु, पुंस, चिकीः, चिकीर्षों, चिकीर्षः, चिकीर्षु, दोः, दोषौ, दोषः, दोषन् , ३०१दोष्णा, पोष्णा, दोषा, दोषा, विवि-विविद विविक्षो. विविक्षः, तट-तड् , तक्षौ, तक्षः. गोर -गोरद, गोरक्षौ, गारक्षः, ३०२-तक्-ता. गोर-गोरग, पिपक्पिपग , ए६ विवक , विधक , सुपीः, सुपिसो, सुपिसः, सुपिसा, सुपीाम, सुपीःसुपीष्प, एवं सुतः, विद्वान्, विद्वांसो, विद्वांसः हे विद्वन, विद्वांसम् , विद्वांसो, विदुषः, विदुषा, ३०३-विनयामित्यादि, सेदिवान् , सेदिवासी, सेदिवांसः, सेदिवां. सम् , सेदुषा, सेदुषा, सेदिवद्यामित्यादि, ३०४-सुहिन् , सुहिंसौ सुहिंसः, साह. भ्याम् , सुहिन्त्सु-सुहिन्सु, ध्वत-ध्वद् , ध्वसौ, ध्वसः, ध्वद्भयाम् , एवं सत्, बहुपुंसी-इत्यत्र, ३०५-पुमान्, हे पुमन् , पुमांसौ, पुमांसः पुंसः, पुंसा, धूभ्याम् ,
भिा, पुसि, पुंसु. उशना, उशनसौ, उशनसः हे उशनन्-हे उशन-हे उशनः, उशनो. भ्यामित्यादि. ३०६-अनेहा, अनेहसौ, मनेहसः, हे अनेहः, अनेहोभ्यामित्यादि,
For Private and Personal Use Only