Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम२
परिशिष्टेत्यान् , सा, तो, ते, परमसा, परमतौ परमते, स्वम् , अतित्वमिति । २६७-त्यद, त्यदा, त्यदा. अतित्यद् , अतित्यदा, अतित्यदः, यः, यौ, ये, एषः, एतौ, एते, एनम्, एनौ, एनान् , एनेन, एनयोः ।। २६८-त्वम् , अहम् । ३६९-परमत्वम् , परमाहम् , अतित्वम् , अत्यहम् , २७०-युवाम् , आवाम् , भाषायां किम् । 'युवं वस्त्राणि, सपर्यन्तस्य किम् । युवकाम् , आवकाम् । २७१-यूयम् , वयम् , परमयूयम् , परम. चयम् , अतियूयम् , अतिवयम् । २९२-त्वाम्, माम् , युवाम् , आवाम् , युष्मान् , अस्मान । २०३-त्वया, मया, युवाभ्याम् , आवाभ्याम् , युप्माभिः, अस्माभिः, तुभ्यम् , मह्यम् , परमतुभ्यम् , परममह्यम् , अतितुभ्यम् अतिमह्यम् , युवाभ्याम् , आवाभ्याम् । ३७४-युष्मभ्यम् , अस्मभ्यम् , त्वत् , मत् , युवाभ्याम् , आवाभ्याम् , युष्मत् , अस्मत् तव, मम, युवयोः, आवयोः । २८५-युष्माकम् , अस्माकम् , त्वयि, मयि, युवयोः, आवयोः, युष्मासु, अस्मासु । २७७-अतित्वम् , अत्यहम् , अतित्वाम् , अतिमाम् , अतियूयम् , अतिवयम् , अतित्वाम् ३, अतिमाम् २, अतित्वान् , अतिमान्, अतित्वया, अतिमया, अतित्वाभ्याम् , अतिमाभ्याम् २, अतित्वाभिः, अतिमाभिः, अतितुभ्यम् , अतिमह्यम्, अतिस्वभ्यम, अतिमभ्यम् , अतित्वत् २, अतिमत् , अतितव, अतिमम, २७४अतित्वयोः २, अतिमयोः २, अतित्वाकम् , अतिमाकम् , अतित्वयि, अतिमयि, अतित्वासु, अतिमासु । अतियुवाम् ३, अत्यावाम् ३, अतियुवान् , अत्याचान् , अतियुवया, अत्यावया, अतियुवाभ्याम् ३, अत्यावाभ्याम् ३, अतियुवा. भिः अत्यावाभिः, अतियुवभ्यम् , अत्यावभ्यम् , अतियुवत् २ अत्यावत् २ अ. तियुवयोः २, अत्यावयोः २, अतियुवाकम् , अत्यावाकम् , अतियुवयि, अत्या. चयि, अतियुवासु, अत्यावासु । अतियुष्माम् ३, अत्यस्माम् ३, अतियुष्मान् , अत्यस्मान, अतियुष्मया, अत्यस्मया, २७९-अतियुष्माभ्याम् ३, अत्यस्मा. भ्याम् ३, अतियुष्माभिः, अत्यस्माभि, अतियुष्मभ्यम् , अत्यस्मभ्यम् , अति. युष्मत, अत्यस्मत् , अतियुष्मयोः २, अत्यस्मयोः२ अतियुष्माकम् , अत्यस्मा. कम् , अतियुष्मयि, अत्यस्मयि, अतियुष्मासु, अत्यस्मासु, २८०-पदात्परयोः किम्, त्वां मातु, मां पातु, अपादादौ किम् वेदैरशेषै०, २८१-इतियुष्मत्पुत्रो ब्रीति. इत्यस्मत्पुत्रो अवीति, ओदनं पच तव भविष्यति, शालीन ते ओदनं दास्यामीति, धाताते भक्तोऽस्ति-धाता तव भक्तोऽस्तीति वा, तस्मै ते नम इत्येव, २८२-हरिस्त्वां मा च रक्षतु, कथं त्वां मां वा न रक्षेदित्यादि, हरो हरिश्च मे स्वामी, चेतसा त्वां समी. क्षते, भक्तस्तव रूपं ध्यायति, भक्तस्त्वा पश्यति चक्षुषा, २८३-भक्तस्त्वमप्यहं तेन हरिस्त्वां, त्रायते स माम, त्वा मेति वा, अग्ने तव, देवास्मान्पाहि, अग्ने नय, अन इन्द्र वरुणः, २८४-सर्वदा रक्ष देव न, २८५-यू प्रभवः, देवाः शरण्याः , युष्मान्भजे, वो भजे इति वा । सुपात्-सुपादू , सुपादौ, सुपादः, सुगदम् , सुपादौ, सुपा, सुपदा,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060