Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
परिशिष्टेसूत्रेऽग्राणेन माचुधातोरेव ग्रहणात्तस्य चोकारेश्सम्बकतया उगित्पदेनैव ग्रहणसिद्धस्त. ययन धातोश्चेदु गित्काय तयातेरेव" इत्यस्य अनचातुमिनावोरुगिरकार्य न भवती त्यर्थकस्य शापिततया तेनैव तरसूत्रस्य पाती निवृत्तिसिद्धया सूत्रे क्रियमाणोधातोरित्यस्य
यापत्या तरसामध्यन भूतपूर्वस्य धातोरपि उगितो नुमिति शापनेन क्यच भाचार. विवपो वा प्रवृत्त: पूर्व गोमतोऽधातुतया भूतपूर्वाधातावेन नुमः प्रवृत्तः सुवचत्वादिति। १२-मन्तरङ्गोऽपीडागमः सम्प्रसारणविषये न प्रवर्तते अकृतव्यूहपरिभाषया। सेदु. पः। अयमर्थ:-पदावाख्यानपक्षे पदपर्यतं प्रकृतिप्रत्ययान् संस्थाप्य ततः संस्कार इति सि. दान्ताद सद् वस अस इति सद्धातु कम्प्रत्ययशमविभक्तोः संस्थाप्य तत: वसोरार्धधातुकरवेऽपि शसप्रत्ययनिमित्तक "वसोः सम्प्रसारणम्" इति शास्त्रप्रपश्या वलादित्वनिमित्तविनाशसम्माव. नायामन्तरणस्यापीडागमस्थात्र "प्रकृतव्यूहाः पाणिनीयाः" इति परिभाषया 'यदि पूर्वमन्ताङ्ग शासं न प्रवत्तेत इति सम्भावनायो बहिरङ्गशास्त्रप्रवृत्ती अन्तरमशास्त्रनिमिचविनाशसम्भावना तत्र पूर्वमन्तरङ्गशास्त्रं न प्रवर्तते' इत्यर्थिकया प्रवृत्तिप्रतिबाधेन तिबन्तप्रकरणे वक्ष्यमाणेषु दि. स्वादिकार्येषु जातेषु सम्प्रसारणे पूर्वरूपे च रणः परत्वाद् "प्रादेशप्रत्यययोः" इति षत्वे रुवे वि. सर्गच सेदुः इति सियतीति । ६३-शावल्लोपस्य स्थानिवस्वादशलन्तत्वान्न नुम् । भजन्तलक्षणस्तु नुम् न, स्वविधौ स्थानिवस्वाभावात् । बेभिदिब्राह्मणकुलानि । अयं भावः बेमिषधातोर्यजन्ताकिपि अतो लोपे यसोपे च कृदन्तरवास्प्रातिपदिकसम्मायां प्रथमाबहु. बचनविवक्षायां जसि "जाशसोः शिः" इति शिभादेश बेभिदि इति सिध्यति । नन्वत्र शिभा. देशस्य "शि सर्वनामरथानम्" इत्यनेन सर्वनामस्थानसम्शायां "नपुंसकस्य झलचः" इत्यनेन मलन्तलक्षणो नुम् करमान्नेति चेव १ न, "अचः परस्मिन् पूर्ववियो" इत्यनेन अल्लोपस्य स्थानिबद्भावेनाकारबुद्धया नुमोऽप्राप्तः । नचास्लोपस्य स्थानिवद्भावनाजन्तलक्षण एवं नुम् स्यादिति वाच्यम्, पूर्वस्यैव विधी स्थानिवद्भावस्यानेन सूत्रेण विधानास्वविषो स्थानिवद्रावाप्रसक्तेरिति ।६४-अमहत्पूर्वा किम् ? महाशदी। भयं भावः, "शुद' चामहत्पूर्वा जातिः" इति वात्तिकेऽमहत्पूर्वाग्रहणाभावे शूदशमात टाप भवति जातिश्चेदाच्येति तदर्थे शशब्दावापि शुदा इति, महरपूर्वकशूदशदस्य तदन्तविधिनैव शूदशब्देन ग्रहणसम्भवात्तस्य चात्र प्रत्ययविधायकतया "समासप्रत्ययविधी प्रतिषेधः" इति निषेधेन महाशद दाहापोऽप्र. सवत्यैव दोषाभावेन नातिलक्षणडोष्प्रत्यये 'महाशदी' इत्यस्य सिद्धो नद्यावृत्यर्थ कियमार्ण सदग्रहणं खीप्रत्ययेधु वदन्तविधि शापयति । तेन नदशब्दाव डोपि नदी इतिवत परमनदशम्दादपि डीपि परमनदी इति सिद्धपति इति दिक् ।।५-उगिदचामिति सूत्रेहणेन धातोश्चेगित्कार्य तयशतेरेवेति नियम्यते। तेनेह न-उखासत् । अयमर्थः, उखापूर्वकसंसुधातोरुगितः किपि भनिदितामिति नलोपे कृदन्तस्वात्प्रातिपदिकसम्शायां सुप्रत्यये हल्ल्यादिलोपे सकारस्य पदान्तवाद् "वसुसंसध्वस्वनडुहां दः" इति दकारे चत्वं च कृते 'उखान' इति । नन्वत्र उगिरवाव स्त्रीस्वविवक्षायाम् "गितश्च" इति डीवापत्तिरिति चेत् । न, "उगि. बचा सर्वनामस्थानेऽधातोः" इति सूत्र अन्चुधातोरुगित्वेनैव नुमसिबेरमाणेन स्पोंभूतेन भ. म्युषायतिरिकपातूनामु गित्कार्याभावशापनेन संसुधातावपि तदप्रारिति । ६६-पन्चेत्यत्र
For Private and Personal Use Only
Loading... Page Navigation 1 ... 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060