Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिन्लेखनकारः।
१७१ विषय "नकोडादियाचा" इति नियस्येवानवात् नासिकोदरसूत्र में बायो नतु कचिल्ल. क्ष्यप्राप्तियिषय "सहनविक्मानपूर्वाच्च" इत्यस्येति 'तुम्नासिकी, तुनासिका', 'कशोदरी, कृशोदरा' इत्यत्र वा प्रतिः 'सहनासिका सहोदरा' इत्यत्र तु "नासिकोदरोष्ठति डोष. विकल्प परवाप्रमाध्य "सहनम्" इत्यनेन निषेध एव । एवम् पोष्ठजिहादतकर्षशब्दात. बहुव्रीहिषु "स्वाहाचोपसर्जनाइसंयोगोपचार" इति सूत्रस्थासंयोगोपधादिति पंयुदासः समंत्र प्राप्तः सहनविधमानपूर्वकोष्ठापन्तबहुव्रीहिषु "सहनम्" इति निषेधः प्राप्तः "नासिकौदर" इति च कोश्विकपः प्राप्तस्तव "नासिकौदर" इत्यस्य निरवकाशस्य मध्यपठितस्वेन सकलल.
यत्राप्तिविषयासंयोगोपधादिति पयंदासस्य पूर्वपंठितवेन कचिल्लक्ष्यमाप्तिविषय "सह मनइति निषेषस्य चोत्तरपठिवरवेन मध्येऽरमाइन्यायेन पर्युदासस्यैव होषिकापो बाधको सह. मनिति निषेधस्येति । सहादिपूर्वकोछ पन्तबहुव्रीहिषु परवान्कोषिकालाधन निषेधस्येव प. चिरिकि मध्येडपपाइन्यायस्य च "मध्ये पठिता अपवादा पूर्वान् विधीन् 'बायन्ते नोत्तरान्। इविसरूपम् । १-परिमाणमात्रे द्रोणो ब्रीहिःद्रोणरूपं यत्परिमाणं तत्परिचियो श्रीहिरित्यर्थः । प्रत्ययाय परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् , प्रत्यपार्थस्तु परिबपरिच्छेदकमायेन वीही विशेषणमिति विधेको ।'भयमर्थ:-परिमाणमांक प्रथमो इत्यस्योदाहरणं द्रोणो प्रोहियत्र द्रोणः इति । तत्र द्रोणपदात् द्रोणरवद्रोणपुस्वार्थामा नियम नोपस्थिस्था प्रातिपदिकार्थखेऽपि पमिाणत्वेन परिमाजस्थ नियमेनानुपस्थित प्रातिपदिकार्थः स्वाभावेन परिमाणरूपेऽथे परिमाणप्रहणेन प्रथमा । तयाचे द्रोपपवन द्रोणवाजिद्रोणस्पो. परिपत्या तस्य सप्रत्ययोपस्थितपरिमाणार्थेन 'सामान्पविशेषयोरभेदैनान्वयः इति व्युत्परयाउमेदान्नये सुप्रत्ययार्थपरिमाणस्य बोहिपदेनोपस्थितनोपर्थे ' पुरुष इत्यादाविमोकामाभास्पपरिच्छेपपरिच्छेदकमावसम्मन्नान्वय पति द्रोगरूपं यस्परिमापं तत्परिछिनो मोहिरियो सिम्पति । द्रोणद्राप्रातिपदिकापमाने प्रथमा प्रवृत्तीनामायोरभेदेमान्वयः' इति पुत्पा स्या द्रोणासोहिपदार्थयोरमेवेनैवान्पयः स्पादिति प्रोणाभितो बोलिरिस्पनिटांपत्तिरिति । बोहो द्रोणपरिमाणाभेदस्यानुपपरया द्रोणशब्दस्य द्रोणपरिमिते लक्षण पश्चेिति । -सक्षिपो ऽपि स्यात् । अनुपसर्गस्वासपा) संम्भावनाफा लिए। तस्या एक विषयभूते भक्ने कदौल भ्यप्रयुक्तं दौलभ्यं बोतवन् अपिश स्यादिस्पनेम सम्बध्यते । संपिया इति षोभाषि शम्दवालेन गम्यमानस्य बिन्दोरवयवावयविभावसम्मम् । इयमेव थपिशमस्प ‘पदार योतकतानाम । द्वितीया तु नेह प्रवर्तते "सपियो बिन्दुना योगो नस्वपिना" इत्युक्तस्वात् । घृत. स्य बिन्दुः स्यादित्यर्थः । श्रप्रयुज्यमामविन्दुपक्षाच्यार्थयोतकरयेम अपिशम्दस्व "अपिः पदार्थ सम्भावना" इत्यादिसूत्रेण कर्मप्रवचनीयसंज्ञायां ततः परस्य स्यादिति सकारस्य "उपसर्गप्रादु. याम्" इति षवं न, कर्मप्रवचनीयसंशया उपसर्गसंज्ञायाधेनोपसरपरस्वाभावेन तदप्राप्तः। स्थादिति सम्भावनायां लिए। तया सम्भावनया प्रपिशब्दयोतितस्य प्रसधातुकतुमिन्दोदोलभ्यं गम्यते, बिन्दुदौलन्थे च तदवयविनः सपिषोऽपि दौलभ्यं ज्ञायते । भपिशम्दयोतितबिन्दौ सपिषोऽन्वयोऽतस्तत्रावयवावपविभावसम्बन्धे पडी। अपिशदेनान्वयाभावाच न तचोगे 'कर्मप्रव. चनीययुक्त द्वितीया" इति द्वितीयेति भावः। ३-तमप्ग्रहणं किम् ? गङ्गायां घोषः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060