Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकार।
९६६ मलोपे कृतेऽपि णान्ता षट् इति षट्सम्म प्रति "नलोपा सुप्स्वर" इति नलोपस्यासिद्धत्वात् "न षट्स्ववादिभ्यः" इति मटा। अयमर्थ:-पान् शम्दान्नित्यबहुव. चनान्तास्त्रीस्वविशिष्टार्थवाचकाप्रथमाबहुवच्ने जसि शसि वा "णान्ता पद" इति षट्सम्शायां "पड़भ्यो लुक" इति लुकि "नलोपः प्रातिपदिकान्तस्य" इति नलोपे 'पञ्च' इति सिद्धयति । नान्यत्र कार्यकालपक्षे प्रति कार्य सम्शाप्रवृत्तेः सिद्धान्तितया जश्शस्लुगथै प्रवृत्तया षट्सम्या अन्य कार्यसाधनासम्भवेन नलोपोत्तरं 'पञ्च' इत्यत्र षट्सम्झाया अप्राप्स्या "न षट्स्वनादिभ्यः" इत्यस्याप्रवृत्तेरवन्तस्वाद् "मजाधतष्टाप्" इति टावापत्तिरिति चेत ! न, नलोपे कोऽपि नलोप. स्थ "नलोप: सुप्स्वरसम्शातुग्विधिषु कृति" इति नियमानुसारेण षट्सम्शादृष्टयाऽसिद्धवेन नान्तबुद्धया तत्सम्हाप्रवृत्ती "न षट्" इति निषेधेन टापोऽभावात् । “न षट्" इत्यनेन च षट्स. शकेभ्यः स्वनादिभ्यश्च स्त्रियां यद् यत् प्राप्नोति तस्य सर्वस्यापि निषेधः क्रियते इति टायपि निषिध्यते । जसः शसो वा प्रवृत्तिकाले "ऋन्नेभ्यो डीप" इति सूत्रेण प्राप्तो जीप न षट" इत्यनेनैव निषिध्यते इति तस्याप्यतिरिति । 10-पूर्वस्य किम् ? परस्य मा भूत, कटुका । भस्यायमर्थ:-"प्रत्ययस्थात् कारपूर्वस्यात इदाप्यमुपः" इति सूत्रे पूर्वस्येति किमर्थम् । बदमावेऽपि 'कार' इति पत्रभ्या दिग्योगलक्षणयात कदाचित्पूर्वस्य कदाचित्परस्यत्यध्याहारेण 'सविका' 'कारिका' इत्यादि लक्ष्येषु परस्येत्यध्याहारेण सूत्रप्रवृत्ती सर्वक-मा इत्यत्र "प्रकः स. गणे दीर्घः" इति शासनापप्रसन लापवादगाधेन प्रवृत्तिप्रयोजकस्य पूर्वस्य इस्वस्यबाध्याहारेण प्रवृत्तिरिति सविका 'कारिका' इत्यादिसिवेरिति प्रश्नाशयः। नचात्र "तस्मादित्युत्तरस्य' इति परिभाषया परस्यैवाध्याहारो न पूर्वस्येति सर्विका इस्पादिसिध्ययं स्ने पूर्वस्य ग्रहणमावश्यक. कमिति वाच्यम् , "सूतकापुत्रिकावृन्दारकाण वेति वक्तव्यम्" इत्यत्र पुत्रिकाशब्दे पूर्वकारस्थाकारविधानार्थम् अति छेदस्य सति वैयर्थेन तसामन्यात "प्रत्ययस्थात्" इति सूत्रे "तस्मादित्युत्तरस्य" इति परिभाषाया अप्रवृत्तिबोधनात् । उत्तराशयस्तु-मस्तु सवर्णदीर्घबाधाभावानुरोधेन सर्विका' इत्यादिलपसंस्कारायोपप्लुतवाक्यै पूर्वस्प इत्यध्याहारः परन्तु यत्र लक्ष्ये पूर्वोऽकारो नास्त्येव तत्राऽगत्या सवर्णदोषाधमनीकस्य परस्येत्येवाध्याहृत्य सूत्रं प्रव. तनीयमिति 'कटुका' इत्यत्र ककारोत्तराकारस्यश्वे यप्रवृल्या 'कटुक्या' इत्यापत्तिरिति । कृते तु पूर्वग्रहणे 'कटुकी' इत्यत्र पूर्वस्याकारस्याभावान्नेवप्रवृत्तिरिति । ६८-वक्ष्यमाणेल्यत्र टि. स्वादुगित्वाच्च जीतातो यासुटो खित्वेन लाश्रयमनुबन्धकार्य मादेशानामिति ज्ञाप. नान्न भवति । नः शानः शिस्वेन कचिदनुबन्धकार्येऽप्यनलिवधाविति निषेधज्ञापनाद्वा । भयमर्थ:-अधातोर्वचधातोर्वा कर्मणि लदि कारटकारयोरित्सन्मायो लोपे च लका. रस्य स्थाने शानचि स्यप्रत्यये धूमधातुपक्षे वचादेशे च मुगागमै "चोकु" इति कुरवे परवे कायोः क्षेणवे वक्ष्यमाण इति जाते कृदन्तस्वास्त्रातिपदिकसम्शायां खीस्वविवक्षायाम् "प्रजाघ. वाप" इत्यनेन टाम्प्रत्यये सवणंदोघे सुप्रत्यये हाब्यादिलोपे "वक्ष्यमाणा" इति सिध्यति । पत्र शहते-"स्थानिवदादेशोऽनरिवषो" इत्यनेन शानजादेशे स्थानिवद्भावेन लवृत्ति. टि वमुगिश्वं वाऽतिदिश्य टिदन्तस्वात् "टिड्ढाण" इति सूत्रेण गिदन्तस्वात् "उगितश्च" इति सूत्रेण वा गेप प्राप्नोति । नच "मनस्वियो" इति निषेधः "नस्यपि इस्यनेन प्र.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060