________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिल्लेखनप्रकार।
९६६ मलोपे कृतेऽपि णान्ता षट् इति षट्सम्म प्रति "नलोपा सुप्स्वर" इति नलोपस्यासिद्धत्वात् "न षट्स्ववादिभ्यः" इति मटा। अयमर्थ:-पान् शम्दान्नित्यबहुव. चनान्तास्त्रीस्वविशिष्टार्थवाचकाप्रथमाबहुवच्ने जसि शसि वा "णान्ता पद" इति षट्सम्शायां "पड़भ्यो लुक" इति लुकि "नलोपः प्रातिपदिकान्तस्य" इति नलोपे 'पञ्च' इति सिद्धयति । नान्यत्र कार्यकालपक्षे प्रति कार्य सम्शाप्रवृत्तेः सिद्धान्तितया जश्शस्लुगथै प्रवृत्तया षट्सम्या अन्य कार्यसाधनासम्भवेन नलोपोत्तरं 'पञ्च' इत्यत्र षट्सम्झाया अप्राप्स्या "न षट्स्वनादिभ्यः" इत्यस्याप्रवृत्तेरवन्तस्वाद् "मजाधतष्टाप्" इति टावापत्तिरिति चेत ! न, नलोपे कोऽपि नलोप. स्थ "नलोप: सुप्स्वरसम्शातुग्विधिषु कृति" इति नियमानुसारेण षट्सम्शादृष्टयाऽसिद्धवेन नान्तबुद्धया तत्सम्हाप्रवृत्ती "न षट्" इति निषेधेन टापोऽभावात् । “न षट्" इत्यनेन च षट्स. शकेभ्यः स्वनादिभ्यश्च स्त्रियां यद् यत् प्राप्नोति तस्य सर्वस्यापि निषेधः क्रियते इति टायपि निषिध्यते । जसः शसो वा प्रवृत्तिकाले "ऋन्नेभ्यो डीप" इति सूत्रेण प्राप्तो जीप न षट" इत्यनेनैव निषिध्यते इति तस्याप्यतिरिति । 10-पूर्वस्य किम् ? परस्य मा भूत, कटुका । भस्यायमर्थ:-"प्रत्ययस्थात् कारपूर्वस्यात इदाप्यमुपः" इति सूत्रे पूर्वस्येति किमर्थम् । बदमावेऽपि 'कार' इति पत्रभ्या दिग्योगलक्षणयात कदाचित्पूर्वस्य कदाचित्परस्यत्यध्याहारेण 'सविका' 'कारिका' इत्यादि लक्ष्येषु परस्येत्यध्याहारेण सूत्रप्रवृत्ती सर्वक-मा इत्यत्र "प्रकः स. गणे दीर्घः" इति शासनापप्रसन लापवादगाधेन प्रवृत्तिप्रयोजकस्य पूर्वस्य इस्वस्यबाध्याहारेण प्रवृत्तिरिति सविका 'कारिका' इत्यादिसिवेरिति प्रश्नाशयः। नचात्र "तस्मादित्युत्तरस्य' इति परिभाषया परस्यैवाध्याहारो न पूर्वस्येति सर्विका इस्पादिसिध्ययं स्ने पूर्वस्य ग्रहणमावश्यक. कमिति वाच्यम् , "सूतकापुत्रिकावृन्दारकाण वेति वक्तव्यम्" इत्यत्र पुत्रिकाशब्दे पूर्वकारस्थाकारविधानार्थम् अति छेदस्य सति वैयर्थेन तसामन्यात "प्रत्ययस्थात्" इति सूत्रे "तस्मादित्युत्तरस्य" इति परिभाषाया अप्रवृत्तिबोधनात् । उत्तराशयस्तु-मस्तु सवर्णदीर्घबाधाभावानुरोधेन सर्विका' इत्यादिलपसंस्कारायोपप्लुतवाक्यै पूर्वस्प इत्यध्याहारः परन्तु यत्र लक्ष्ये पूर्वोऽकारो नास्त्येव तत्राऽगत्या सवर्णदोषाधमनीकस्य परस्येत्येवाध्याहृत्य सूत्रं प्रव. तनीयमिति 'कटुका' इत्यत्र ककारोत्तराकारस्यश्वे यप्रवृल्या 'कटुक्या' इत्यापत्तिरिति । कृते तु पूर्वग्रहणे 'कटुकी' इत्यत्र पूर्वस्याकारस्याभावान्नेवप्रवृत्तिरिति । ६८-वक्ष्यमाणेल्यत्र टि. स्वादुगित्वाच्च जीतातो यासुटो खित्वेन लाश्रयमनुबन्धकार्य मादेशानामिति ज्ञाप. नान्न भवति । नः शानः शिस्वेन कचिदनुबन्धकार्येऽप्यनलिवधाविति निषेधज्ञापनाद्वा । भयमर्थ:-अधातोर्वचधातोर्वा कर्मणि लदि कारटकारयोरित्सन्मायो लोपे च लका. रस्य स्थाने शानचि स्यप्रत्यये धूमधातुपक्षे वचादेशे च मुगागमै "चोकु" इति कुरवे परवे कायोः क्षेणवे वक्ष्यमाण इति जाते कृदन्तस्वास्त्रातिपदिकसम्शायां खीस्वविवक्षायाम् "प्रजाघ. वाप" इत्यनेन टाम्प्रत्यये सवणंदोघे सुप्रत्यये हाब्यादिलोपे "वक्ष्यमाणा" इति सिध्यति । पत्र शहते-"स्थानिवदादेशोऽनरिवषो" इत्यनेन शानजादेशे स्थानिवद्भावेन लवृत्ति. टि वमुगिश्वं वाऽतिदिश्य टिदन्तस्वात् "टिड्ढाण" इति सूत्रेण गिदन्तस्वात् "उगितश्च" इति सूत्रेण वा गेप प्राप्नोति । नच "मनस्वियो" इति निषेधः "नस्यपि इस्यनेन प्र.
For Private and Personal Use Only