________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेनुपथकार्येऽनल्बिसाविति लिपेपस्याप्रतिज्ञापनात् । अन्यथा 'प्रदाय' प्रस्थाय' इत्पादो स्पायतिकिरणस्य "अनविधी' इति शिवेन स्थानियवाप्रवृल्याऽतिदेशाभावेनैव "धुमा. स्था" इत्यस्य प्रवृत्यमावसिद्ध्या "न त्यपि" तीस्वनिवेधो व्यर्थः स्यादिति । तत्रोत्तरम्"यासुर परस्मैपदेषूदात्तो सिच" इति सूत्रे हिग्रहणेन "लाश्रयमनुबन्धकार्यमादेशानां न" इस्पस्थ लकारवृत्ति-अनुबन्धघटितधर्मनिमित्त कार्य कर्तव्येऽनल्विधाविति निषेधः प्रवर्तते इस:
कस्य शापनादत्र लुट्पत्तिस्विस्य उगिखस्य वाऽतिदेशार्थ स्यानिवद्भावस्य अनल्विधाविति निषेधेन पोऽप्राप्तिरिति । तत्र सूत्रे हि न स्यपी विशाषितयाऽनषिधावितिनिषेधोऽनुबन्धकार्य न प्रवर्तते इति परिभाषया निषेधाप्रवृत्तौ लिवृत्तिङित्वस्य स्यानिषदावेन तिप्यतिदेशे बदामा मपरिभाषया यामुटि ङित्त्वलाभेन यासुटो डिस्चार्थ सूत्रे क्रियमाणं डिग्रहणं व्यर्थ सदुशायर यतीति । यदि तु "सार्वधातुकमपिता इति सूत्रे "डिच पिन्न, पिच्च cिa" इति भाष्योङया तिपः पिवेन तत्र स्थानिवश्वेन जियालाभात् तदागमस्य यासुटो हिसार्थ सूत्रे छिद्महसमावर श्यकम् । तेन 'यूयात्' इत्यत्र वृद्धिनं, 'यात्' इत्यत्र च गुणो नेति न तेन विग्रहफेनोकर बापनसम्भव इति पुनरपि 'वक्ष्यमाणा' इत्यत्र जीवापतिस्तदवस्थेवेत्युच्यते, हिं "इलः इना शानज्झौ" इत्यत्र श्नावृत्तित्वस्योक्तरीत्या शानचि लाभासिद्धः शानचः शिवेन क्वचिदनुबन्ध कार्येऽप्यनस्विधाविति निषेषप्रवृत्तिरिस्यस्य शापनेन टिस्सप्रयुक्त उगिस्वप्रयुक्ते वा कीपि कार्ये तस्य निषेषस्य प्रवृरया वक्ष्यमाणा इत्यत्र शानजादेशे स्थानिवद्रावस्य निषेधेन टिसस्योगिरवस्य वालाभेन लोपोऽप्रवृत्तिरिति दिक । ६९-मातरि षिच्चेति षिवादेव सिद्धे गौरादिषु मातामहीशब्दपाठादमित्यः पिता जी । दंष्टा । प्रथमर्थ:-'दंष्ट' इति प्रातिपदिकस्य . कारसंशकष्टन् प्रत्ययान्तनया "षिद्गौरादिभ्यश्व'' इति सूत्रेण प्राप्तोऽपि कोष न प्रवर्तते, मात. रिविच" इत्यनेन मातामहशम्दे तद्धितप्रत्ययस्य विस्वोक्तः पिसेनैव तत्र को प्रवृतः सियो गौरादिगणे मातामहशब्दपाठेन विश्वप्रपुक्तकीयोऽनिस्यस्वचापनात् । शापिते स्वनिस्यत्वेऽनिस्यरवाद' मातामहशग्दै पिस्वप्रयुक्तो ङीष् कदाचित् न स्यादिति गौरादिगणे मातामहशम्पाठस्य नित्यं. बोप्रवृत्त्यर्थं स्वांशे चारिताध्यम्। फलं तु 'दंष्टा' इति लक्ष्ये डोष्प्रवृत्पमाव इति । ७०साधयोर्बर लक्षणो निषेधो षाध्यते पुरस्तादपवादन्यायात् । ओष्ठादोनां पश्चानांतु असंयोगोपधादिति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् । सहन लक्षणस्तु प्रति. षेधः परत्वादस्यबाधकः । अयमर्थ:-येन नाप्राप्ते यो विविरारभ्यते स तस्य बाधको भवतीति न्यायेन पवादशस्त्रस्य स्वविषयसकललक्ष्यप्राप्तिविषयशास्त्रबाधकरवं न तु कचित्प्राप्तिविषय-: शास्त्रवाधकस्यमिति बोध्यते । यत्र निरवकाशं शास्त्रं ततः सकललक्ष्यप्राप्तिविषयशास्त्रं ततः का चिल्लक्ष्य राप्तिविषयशास्त्र, तत्र पुरस्तादपवादन्यायेन व्यवस्था, यत्र च निरवकाशं शाख मध्ये सकललक्ष्यप्राप्तिविषयशास्त्रं पूर्व क्वचिरलक्ष्यप्राप्तिविषयशास्त्रं चोत्तरत्र तत्र मध्येऽपवादन्या. येन व्यवस्थेति प्रकृते नासिकाउदरशम्दान्तबहुवोहिन्या तुनासिक कृशोदर इत्यामा साना सिक सहोदर इस्याभ्यां वा "नासिकोदर" सूत्रेम पूर्वपठितेन डोष “न क्रोडादिबहवः" इति सूत्रेण तदुत्तरपठितेन निषेषश्च प्राप्नोति "सान विद्यमानपूर्वाञ्च" इति निवेषस्तु ततोऽप्युचामविया बालमुत्तरलषयोरेव प्राप्नोति न पूर्ववेति पुरस्तादपवादमावेन सककलायपाति:
For Private and Personal Use Only