Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
- परिशिष्टअयं माव:-क्रियतेऽनेनेति करणमिति महासंशयैव क्रियासापकरूपार्थलाभसम्भवे सूत्रे पुनः क्रियमाणं साधकग्रहणं साधकतमार्थ भविष्यति एवं च सूत्रे तमग्रहणं व्यर्थमिति प्रश्नाशयः । सत्तराशयस्त्वेवम्-तम ग्रहणं व्यर्थ सज्ज्ञपायति-कारकप्रकरणेऽन्वर्थसंशावललग्योऽर्थों नाश्री. यते इति । तेनास्मिन् सूत्रे करणमिति महासंशावललभ्यार्थस्यानाश्रयणेन साधकपदं केवलसाधकस्यैव ग्राहक नतु प्रसाधकरूपार्थस्येति तदर्थलाभाय सूत्रे तमन्ग्रहणमावश्यकमिति स्वाशे चारितार्यम् । अन्यत्र फलं गायां घोष इति । "प्राधारोऽधिकरणम्" इत्यत्र अधिक्रियतेऽस्मिस्तदधिकरणमिति महासंशयाऽधिकरणरूपालामे सूत्रे पुनः क्रियमाणमाधारग्रहणं सवियर. व्याप्याऽऽधारस्यैव प्राणार्थ स्यादिति 'तिलेषु तेलम्' इत्यत्रवाधिकरणसंशा स्यानतु एकदेशा. बच्छेदेन घोषाधारगङ्गाया इति गङ्गाया घोष इत्यत्र सप्तमी न स्यात् । शापिते तूक्तेऽर्थे भन्वर्थसंशावललब्धार्थानाश्रयणेन सर्वविधाधारस्य तेनाधिकरणसंशाविधानेन गङ्गाया मष्यविकरणसं. शायां "सप्त्यम्यधिकरणे च" इति सप्तमी सिध्यतीति । ७४-कृति कि ? तद्धिते मा भूत् , कृतपूर्वी कटम् । भयम्भावः-"कर्तृकर्मणोः कति" इत्येव सूत्रमस्तु, कर्तुः कर्मणश्च किया. योगे एव कारकत्वात्सम्भवः, क्रिया च पास्वयं एव, पातोश्च द्वये प्रत्यया:-तिक कृतश्च । तत्र ति लादेशतया "नलोकाष्पय" इति निषेधेन कृत पवावशिष्यन्ते । ततश्च कृदन्तपातुयोगे एच कर्तुः कर्मणश्च षष्ठी सिद्धौ सूत्र कृतिग्रहणं किमर्थमिति प्रश्नः। कृतिग्रहणं व्यर्थं सरसामन्यात मुख्यविशेष्यताकोपस्थितिजनककृत्प्रत्ययान्तपरम् । तेन तादृशकृदन्तयोगे एवानेन पछी नतु तद्वि. वार्थविशेषणतयोपस्थितिजनककृदन्तयोगे इत्यर्थः फलति । तथाच 'कवपूर्वोकटम्' इत्यत्र धातोः कर्मणः पूर्वमविवक्षया मावे क्तप्रत्यये ततः पूर्वशब्देन समासे "पूर्वादिनिः, सपूर्वाञ्च" इत्यनेन कर्तरि इनि प्रत्यये तद्धितान्तत्वात्प्रातिपदिकत्वेन स्वाथुत्पत्ती कृतपूर्ण' इति । तत्र पश्चात् कर्मगोऽन्वयविवक्षायां कटशब्दस्य योगे तस्य "कर्तुरीप्सिततम कर्म" इत्यनेन कर्मसंज्ञायां तस्य 'कृ. व' इति कृदन्तयोगेऽपि नानेन षष्ठी, तस्य तदिते निप्रत्ययार्थविशेषणतयेष स्वार्थोपस्थापकतया मुख्यविशेष्यताकोपस्थितिजनकस्वाभावात् । शरीत्या कमाविवक्षया भावे क्तप्रत्ययस्य तडित. वृत्तावेव साधुरवस्थ भाष्यकृदभ्युपेतत्वात् ।
पवयस्मिन्कारकप्रकरणे अनेकाः पतयो लेखनाहा वर्तन्ते परन्वत्र चतसणामेव दिग्दर्श. नार्थमुल्लेखो मया क्रियते । एतल्लेखनप्रकारदर्शनेन जिशासवः सबऽप्येतदपिगमिष्यन्ति यद. स्मदीयसिद्धान्तकौमुदीकारकप्रकरणसरलाव्याख्याने प्रायः सर्वा श्रपि पलयोऽनयेव दिशा व्या. ख्याता यत्रिचतुःपदपरिवर्तनमात्रेणेव परीक्षायामपि सर्वा अपि पडक्तयो लेखना भवन्तीति ।। भतरछात्रविद्भिश्च तत एव कारकप्रकरणीयपतिलेखनप्रकारः साकल्येनावगन्तव्य इति ।
इति नेने-गोपालशास्त्रिकृतरूपलेखन-पक्तिलेखन
प्रकाराख्यपरिशिष्टः समाप्तः ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060