Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टे ऽसिद्धवावा यशपामा शक इत्यादाविवासिहपरिभाषयासपाक्केि अतिरिति दूषणं तु म युक्तमेकपोणे सिद्धौ पक्षान्तरेण दूषणदानस्वानुचितत्वात् । ५७-ननु त्वं स्त्री अहं स्त्री इत्पन्न स्व-अम् अह मम् इति स्थिते अमि पूर्वरूप परमपि बाधित्वाऽन्तरणस्वाहा पानोति सत्यम् , अलिङ्ग युष्मदस्मदी। तेन स्त्रीत्वाभान टाप। यद्वा, शेषे इति सहमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अदू इत्यस्य लोपः। सच परोऽप्यतरमतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान टाप् । स्त्रीवविशिष्टार्थवाचकाद् युग्मदशब्दाद् भस्मद्शब्दादा प्रथमैकवचनविवक्षायां सुप्रत्यये " प्रथमयोरम् स्य. नेनामादेशे "स्वाही सौ" इत्यनेन मपर्यन्तभागस्य क्रमेण स्वमहादेशयोः कृतयोः व अद् अम्. मा अन् मम्' इति जावे शेषेलोपापेक्षयान्तरणतया पूर्वम् "मतो गुणे” इति पररूपे ततः "शेषे लोषः" इत्यनेनान्त्यदकारलोपे "प्रमि पूर्वः" इति पूर्वरूपे स्वम्' 'महम्' इति सिद्धयतः । नन्वत्र परमपि "प्रमि पूर्वः" इति पूर्वरूपम् "मजाधतष्टाप्" इति टापप्रत्ययोऽन्तरणखापबाध्य हो नेति चेत् ? न, "मलिङ्गे युष्मदस्मदी" इत्यभियुक्तोक्त्या तयोलिङ्गबोधकत्वाभावस्यावगमेन स्त्री. स्वलिङ्गाभावेन टापोऽप्राप्तेन राप। नव युष्मदस्मदोः स्त्रीलिङ्गाभावबोधकं नेदं वचनम् "मलि युष्मदस्मदी" इति, किन्तु युष्मदस्मच्छन्दयोः लिङ्गप्रयुक्तकार्येण रूपेषु वैषम्यामावस्यैव बोधकं, यथाऽव्ययेषु, तेन. तयोः स्त्रीलिङ्गबोधकत्वेन पुनपि टापप्रवृत्त्यापत्तिस्तदवस्थैवेति वा. भ्यम् , एवं सति शेषे लोपः" इति सूत्रे स्थानिनोऽधिकरणस्वविवक्षया शेषे इति सप्तमी वीकृत्य तस्याः षष्यर्थवावगमात् मपर्यन्तात् शेषस्य मागस्य लोपः इत्यर्थस्वीकारेण मपर्यन्ता. च्छेषस्य 'भद्' इत्यस्य कोपेन 'ख मम्' 'मह शम्' इति जाते प्रकृतेरदन्तस्वाभावेन सापो प्राप्तः। ५८-मपर्यन्तस्य किम् ? साककस्य माभूत् । युक्काम भावकाम्। त्वया मयेत्या स्व्या म्येति मा भूत् युबकाभ्याम् भावकाभ्याम् इति वच:सिध्येत् । अयमी, -युष्मदस्मदादेशप्रकरणे मपर्यन्तस्य इति किमर्थम् । तदमावेऽपि सर्वस्य स्थाने स्वापादेशेषु वर 'अहम्' श्यादिरूपसिद्धेरिति। अत्रोग्यते, यथा त्वम्', 'महम्' इत्यादौ सर्वस्य स्थाने प्रादेशास्त. थैव युष्मन्छन्दे भस्मच्छब्दे वा कुत्सादिविवक्षायामकच्प्रत्यये तस्य टेः प्राविधानेन माये पति. खया "तन्मध्ये पतितास्तद्ग्रहणेन गृह्यन्ते" इति परिभाषया युष्मद्ग्रहणेन अस्मद्ग्रहणेन वाऽकविशिष्टस्य ग्रहणाचविशिष्टस्य भादेश माभूवनिति मपर्यन्तस्य ग्रहणम्। यथा युष्मकद् अस् भस्मकद् अम् इति प्रथमाद्विवचनेऽमादेशानन्तरं "युवावौ द्विवचने" इति सूत्रेण मपर्यन्तस्य युवावादेशयोः "प्रथमायाश्च द्विवंचने भाषायाम्" इत्यनेनात्वे 'युवकाम्' 'भावकाम्' इति रूप भवतः, अकविशिष्ठस्यादेशयोस्तु 'युवाम्' 'आवाम्' इति रूपापत्तिरिति । नन्वकचकरणे "प्रोकारसका. रभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच मत्यत्र तु सुबन्तस्य टेः प्रागकच्" इत्युक्तवादत्र सुप मो. काराचादिखाभावेनाsकचः सुबन्तटेः प्राक्प्रपुरमा युष्मदस्मन्छन्दमध्यपतितस्वाभावेन तन्महणे. नाग्रहणास्सर्वस्वापि युवावादेशयोः 'युवाम्' 'भावाम्' इति जातेडक्रप्रवृत्तौ 'युवकाम' 'मा काम्' इति रूपसिद्धः मपर्यन्तस्य इति व्यर्थमिति चेत् ? न, एवं सति युष्मद्-अस्मद् शब्दयो? सम्पूर्णयोस्तृतीयैकवचने परे "स्वमावेकवचने" इति समादेशयोः व भाममा इस्वत्र "योऽचि" जामनेनान्स्यस्य यकारादेशलया मया इस्यस्यासिमापसे या म्या इमापतेश्च । नन्नास
For Private and Personal Use Only
Loading... Page Navigation 1 ... 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060