________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिश
विभज्यते । तत्र "भव:" इस्वस्थ भाकारान्तभसंज्ञकामान्त्यस्य लोप इत्यर्थः । क्वाइनाप्रत्थबासु करणवस्वारनाशब्दाभ्यां शसि मसंज्ञायां पूर्वसूत्रेणाऽडकारलोपः । ततो “धातोः" इति । भस्य तु मूलोकार्थ: । 'विश्वप:' इत्याद्युदाहरणम् । नचैवं 'हाहान्' इत्यत्रापि पूर्वसूत्रेणाकारलोषापत्तिरिति वाच्यम् एवं सति सर्वत्रैव पूर्वसूत्रेणाकारलोपसिद्धेरुत्तरसूत्रस्य वैयर्थ्येन तत्सामर्थ्यात्पूर्वसूत्रस्य क्काचित्कस्व बोधनेनानिष्टस्थलेऽप्रवृत्तेरिति । ४८- कथं तर्हि दुर्धियो वृश्चिकमियेत्यादि ? उच्यते, दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्द
,
A
बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी भीवृश्चिकभारित्युतपदलोपो वा । ननु गतिकारकेत र पूर्वपदस्य यनिषेधेनात्र "दुर्" इति शब्दस्य "गतिश्च" इति गतिसंज्ञकतया तत्पूर्व करवेन तदितरपूर्व पदकत्व भावारकथं निषेधप्रवृत्तिः, एवं वृश्चिकश देस्य "भीत्रार्थानां भयहेतुः" इति अपादानसंज्ञायाश्च विधानेन कारकपूर्वपदकरवेन तदितर.. पूर्वपदकरवाभावात्कथं यणोऽप्रवृत्तिरिति नत् ? अत्रोच्यते, यदर्थक्रियागत विशेषद्योतकाः प्राद-यस्तेषां तद्धातुयोगे गतिसंज्ञा भवतीति “गतिश्च" इति सूत्रार्थस्वीकारेण दुर्शब्देनात्र स्थिते दुष्ट : त्वबोधनस्य विवक्षियतया घीशब्दार्थध्यान क्रियानिरूपितगतित्वाभावेन गतीतर पूर्वपदकरने न निषेधप्रवृत्तिः । एवं वृश्चिकस्य वस्तुतो भयहेतुत्वेऽपि तदविवक्षया, सम्बन्धिश्वमात्र विवक्षयाः वृश्चिकसम्बन्धिनी भीः वृश्चिकभीः इति मध्यमपदलोपिसमासे वा वृश्चिकशब्दस्य भीशब्दार्थान्वयाभावेन वा भयहेतुत्वाभावादुक्तसूत्रस्याप्रवृश्या कारकेतरपूर्व पदकस्वामावेन निषेधप्रवृत्तिः ॥ ४९ - नत्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्रवति तर्हि नत्रादीनामेव । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव,' समर्थ सूत्रे उद्गातार इति भाष्यप्रयोगात् । श्रयं भावः - " अप्तृन्तु च स्वसृनप्तृ नेटस्वक्षतृ होतृपोतृप्रशास्तृणाम्” इति सूत्रे "उणादयो व्युत्पन्नानि प्रातिपदिकानि ” इति पक्षे नत्र दीनां शब्दानां सुनन्तस्वाजन्यस्वाच्च तृन्तृच् ग्रहणेनैव दीर्घसिया नप्त्रादिग्रहणं सिद्धे सति भारभ्यमाणो विधिनियमाय भवतीति सिद्धान्तात् नियमार्थम् । नियमेन च स्वेतरस्वजातीयव्यावृत्तिः क्रियते इति नप्त्रादीतरोणादिनिष्पन्न तृनन्त सृजन्तशब्दानां न दीर्घ इति फलितम् । तथा च पितृशब्दस्य भ्रात्रादिशब्दस्य वा तृन्तृजन्तखेऽपि न दीर्घः । नचैवमुद्रातृशब्दस्या०म्युणादिनिष्पन्नतया तस्यापि दीर्घो न स्यादिति वाच्यम्, समर्थ सूत्रे 'उगातारः' इति भाग्यप्रयोग. दर्शनेन भाष्यप्रामाण्यात्तस्य नियमेन व्यावृत्त्यभावकल्पनात् । ५० - - यद्यपि जरसादेशस्य स्थानिवद्भावेना बन्ततामाश्रित्य " और आप " "माणि चाप:" "याडापः" "हस्वनथाप:" 'डेराम्' इति पञ्चापि विधयः प्राप्ताः एवं नस्निश्पृत्सुः तथाप्यनस्विधावित्युक्तेर्न भवन्ति, आ आबिति प्रश्लिष्याकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं इल्यादिसूत्रेऽपि आ आप की ई इति प्रश्लेषादतिखट्वः निष्कौशाम्बिरित्यादिसिदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भाना चाश्रित्य या स्यादिति वाच्यम्, आवन्तं यदङ्गं ततः परस्य याविधानात् उपसर्जन स्त्रीप्रत्यये तदादिनियमात् । भयं भावः - 'जरसौ' 'जरसा' 'जरसे' 'जरसो: ' 'जर
For Private and Personal Use Only