________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिलेखनप्रकारा।
६६१ सर्वनाम्नः मुट्" इत्यनेन तदन्तविधिना सर्वनामसंकेतरशम्दान्तालापरलेन सुडागमापत्ति. रिति वाच्यम् , तत्र सूत्रे 'सर्वनाम्नः' इति पञ्चम्या विहितविशेषणत्वस्वीकारेण प्रवर्णान्तादना. स्परस्य सर्वनामसंशकशब्दादिहितस्वाऽऽमः सुगगमो भवतीत्यर्थलाभेनात्र इतरशब्दादिहित. खामावेन तदप्रवृत्तः। ४६-वृत्तिकृता तु पूर्वविप्रतिषेधेनेनातोः कृतयोः सन्निपातपरि. भाषाया अनिस्यतामाश्रित्य जरसि कृते 'निर्जरसिन' निर्जरसात्' इति रूपे न तु 'निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा मिसि निर्जरसः इति रूपान्तर. मुलं, तदनुसारिभिश्च षष्ठयेकवचने निर्जरस्येत्येव रूपमिति स्वीकृतम् । एतच्च मा. ज्यविरुद्धम् । भयं भावः-जरसादेशाद्विभक्तवादेशाः पूर्वविप्रतिवेषेन भवन्तीति स्वीकृश्य सन्निपातपरिभाषायाश्च "प्रतो मिस ऐश" इति बत्रेऽन्तास्परस्य मिस एसादेशविधानेन वृद्धथे. सिद्धावस्करणसामध्यन जरसादेशविषये भनिस्पस्वमाश्रित्य निर्जरशम्दात् तृतीयैकवचने यप्रत्यये परम्येकवचने सि प्रत्यये वा पूर्वमिनादेशे 'भाव' मादेशे च कृते सन्निपातपरिमार पाया अनित्यत्वेनाप्रपस्या जरसादेशे निर्जरसिन' निर्जरसात' इति केशानिन्मतं वृत्तिकारणो. कम् । तन्मते च तृतीयाबहुवचने जरसादेशात्पूर्व मिसः स्थाने ऐसादेशे समिपातपरिभाषाया अनित्यनेन जरसादेशे निरसै:' इति रूपं भवतीत्युक्तम् । तानुसारिभिश्च पूर्व सः स्यादे. शेऽजादिस्वाभावेन जरसादेशाप्रवृत्त्या निरस्य' इत्येवं रूपं भवतीति स्वीकृतम्। परंतु सर्व. मेतद्भाग्यविरुद्धम् । भाष्यकृता हि इनादेशस्वकार 'भार" प्रादेशेस्य च दीर्घकरणं प्रत्यास्था. सम् "भोसि च" इत्येतत्सत्रात्परत्र "माहि चापः" इत्यत्र "भाषि" इति योग विभज्य माहि परेऽत एवं भवतीत्यर्थन रामराम्याव टाप्रत्ययस्य स्थाने 'न' प्रादेशे एवं कृते "रामेण" इति, रामशब्दात् सिप्रत्ययस्य मत् भावेशेऽकारोच्चारणसामयन "भतो गुणे" इति पारूपबाधे सवर्णदीपेण च रामाव' इति च रूपसिः । तथाच तन्मते 'निर्जरसिन' इत्यादिरूपासियो प्रत्याख्यानासमति: स्यादतो बरसादेशः परत्वाद् विमस्यादेशेभ्यः पूर्व भवतीत्येव सिद्धान्त इति । ४६-पूर्वस्मावपि विधौ स्थानियमावइति पक्षे त्वा व्यवाय इत्येवान णत्वम् । पूर्वत्रासिद्धेन स्थानिवदिति विह नास्ति, तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् । अयं भाव:-"प्रचः परस्मिन् पूर्वविधौः" इति सूत्रे "पूर्ववियो' इति पदस्य पूर्वस्य विधिः पूर्वविषिः, पूर्वस्माद् विषिः पूर्वविधिः इति षष्ठीसमासः पत्रमीसमासो वा। तत्र पष्ठीसमासपक्षे तत्र स्त्र प्रयुक्तोऽयं एव । पामीसमासपक्षे तु परनिमि. जोऽजादेशः स्थानिवत् स्थानिभूतावषः पूर्ववेन दृष्टाद्वर्णात्परस्य विषो कर्तव्ये इत्यर्थः । तथाच 'भूषु न अस्' इति भल्लोपानन्तरभाविन्या स्थिती परः शसप्रत्ययस्तबिमिताल्लोपादेशस्य ततः पूर्ववेन दृष्टाषकारात्परस्य नकारस्य गावे कर्तव्ये स्थानिवद्भावेऽकारण्यवधानबुद्धया "रषाभ्यां नो णः समानपदे" इस्यस्य न प्रवृत्तिः किन्तु "अटकुष्वानुम्यवायेऽपि" स्यस्य भकारग्यमानेन प्रवृत्या णस्वम् । नच त्रैपादिके कर्तव्ये स्थानिवद्भावो न भवतीत्यर्षक "पूर्वत्रासिद्ध न स्थानिवत्" इति स्थानिवद्भावनिषेध इति वाच्यम् , "तस्य दोषः संयोगादिछोपलवणत्वेषु" इत्यनेन णवे तत्प्रतिप्रसवाद। ४-आत इति योगविभागादधातोरप्याकारलोप: कचित् । क्त्वा नः । भयमर्थ:-"मातोधातोः" इति स्ने प्रातः इति धातोः इति च सूत्र
६१ बा०
For Private and Personal Use Only