________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
परिशिष्टेस्' 'अस्मत् स् पिन स्' इत्यत्र निषेधाप्रवृश्या युष्मदस्मदशब्दयोः सर्वनामसंज्ञायां कुत्सार्थ. विवक्षायां कास्ययापवादे "अभ्ययसर्वनाम्नामकच प्राक् है" इत्यनेनाकचि स्वकत स पितृ स! 'मकत् स पितृ स' इति जाते पश्चाद् बहुव्रीहौ समासे सर्वनामसंशानिषेधेऽपि जातकार्यानिवृत्त 'स्वकस्पितृकः' मकपितृकः' इति अकच्प्रत्ययश्रवणं स्याद् यथा कुत्सितं भवन्तं भवकन्तमति. क्रान्त इति लौकिके विग्रहे 'भवत् अम् पति' इत्यलौकिके च भवत् शब्दस्य सर्वनामस्वेन कुस्सार्थविवक्षायामुक्तरीत्याऽकचि 'भवकत् अम् अति' इति जाते "प्रत्यादयः कान्ताद्यर्थ द्विती. यया इति समासे अतिक्रमणकर्तृवविशिष्टार्थ प्रति 'भवकत्' शब्दस्योपसर्जनतया "संशोप. सर्जनानां प्रतिषेधः" इति सर्वनामसंशानियेऽपि जाताकची निवृत्त्यमावेन 'अतिभवकान्' इत्यत्र प्रकच अयते । भाष्यकारास्तु "न बहुवहौ" इति सूत्रसत्त्वे तेन प्रक्रियावाक्ये सर्वना. मसंशानिषेधेऽपि 'स्वार्थे परिपूर्ण पदमर्थान्तरेण युज्यते' इति सिद्धान्तात् पितृशब्दार्थेन अन्य. पदार्थेन च युष्मदस्मदशम्दयोरन्वयविवक्षायाः प्रागेव कुस्सार्थविशिष्टयुष्मदस-दशम्दाभ्यां स्वार्थिवेनाकच प्रत्यय प्रवृत्तौ तदनन्तरमेव बहुव्रीहेश्चिकीर्षिततयाऽकप्रवृत्तिसमये कथमपि निषेधस्य प्रवृत्तिसम्मवाभावेनाकचः सर्वथा प्रतिबन्धाभावेन २० कपितृकः' 'मकस्पितृक इत्येक रूपे भवत इति अकच्प्रत्ययश्रवणमिष्टमेवेति सूत्रं न करणीयमिति प्रत्याख्यातवान् । नम्वेवं सूत्रमते 'स्वस्कपितृक:' 'मस्कपितृकः' इति, भाष्यकारमते 'स्वकारिपतृकः' भस्पितृकः' इति भिन्ने रूपै, ततश्चास्माभिः किमनुसरणीयमिति चेत् ? भत्रोच्यते, पूर्वपूर्वमुन्यपेक्षयोत्तरोत्तरमुनेः प्रामाण्यमधिकमस्माभिरङ्गीकरणीयमिति 'स्वकपितृकः' 'मकपितृकः' इत्येवाऽस्माभिः प्रयोक्तव्यं नतु 'स्वस्कपितृकः' 'मस्कपितृकः' इति । ४३-संज्ञोपसर्जनाभूनास्नु न सर्वादयः महासंज्ञाकरणेन तदनुगुणानामेव गणे सनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकायेञ्च तेषां न भवति । अयमर्थ:-"सर्वादीनि सर्वनामानि" इति सूत्रे सर्वनाम' इति महासशाकरणेन तस्याश्चान्वर्थतया सर्वान् नमयन्ति सर्वेषां नामानि इति वा विग्रहेण प्राधान्येन इसराविशेषण. वेन स्वीयसर्थोपस्थापक इत्यर्थलाभाव तादृशसर्वादिगणपठितशब्दानामेव सर्वनामसंशा। सर्वनामसंशोद्देश्यसर्वादीनां शन्दानां प्राधान्येन स्वीयसर्थोपस्थापकानामेव च गणे सन्नि. वेशेन त्यदादयः शब्दा अपि तादृशा एव पठयन्ते इति "स्यदादीनामः" इत्यस्वं "तदोः सः सावनन्स्ययोः" इति सत्वम् "अड्डतरादिभ्यः पञ्चभ्यः" इत्यदुडादेशश्च तादृशार्थोपस्थाप. कशम्दानामेवेति संज्ञायामुपसर्जनस्वे च सर्वादीनां सर्वनामसंज्ञा प्रत्वं सत्वमडादेशश्च न भवन्तीति क्रमेणोदाहरणानि सर्यो नामेत्यादीनि। ४.-समुदायस्यायं निषेधो नत्ववयवानाम् । नचैवं तदन्तविधिना सुटप्रसङ्गः, सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् । अयं भाव:- वर्णाश्च प्राश्रमाश्च इतरे च वर्णाश्रमेतराः तेषां वर्णाश्रमेतराणाम् इत्यत्र 'वर्णाश्रमेतर' इति समुदायस्य तदन्तविधिना "सर्वादीनि सवेनामानि' इति सूत्रण प्राप्ता सर्वनामसंशा "द्वन्दे च" इति सूत्रेण निषिध्यते, इतरशब्दस्य तेन सूत्रेण प्राप्ता तु न निषिध्यते तत्र संशाया निषेधे फलाभागत् कप्रत्ययेऽकच्प्रत्यये वा रूपे विशेषाभावात् । न चैवं "वर्णाश्रमतर समुदायस्याऽसर्वनामस्वेऽपि इतरस्य सर्वनामस्वे ततः परस्या भाविभक्तो: "प्रामि
For Private and Personal Use Only