Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 53
________________ श्रीउत्तराध्ययनसूत्र- एगूणतीस माध्ययनम् (४९) भन्ते जीवे किं जणयइ । निवेदेणं दिवमाणुसते रिच्छएसु कामभोगेसु निवेयं हवमागच्छेइ सवविसएसु विरजड़ । सङ्घविसएस विरज्जमाणे आरम्भपरिच्चायं करेइ । आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिन्दइ, सिद्धिमग्गं पडिवन्ने य भवइ | २ || धम्मसद्धाए णं भन्ते जीवे किं जणयइ | धम्मसद्धाए सायासोक्खे रज्जमाणे विरज्जइ । आगारधम्मं च णं चय । अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करे अव्वाबाहं च सुहं निव्वत्तेड़ || ३ || गुरुसाहम्मियसुस्साए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्न य णं जीवे अणाच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्स देवदुग्गईओ निरुम्मः । वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईओ निबन्धर, सिद्धिं सोगाई च विसोहेइ । पसत्थाई च णं विणयामूलाई सवकज्जाई साहे अन्ने य बहवे जीवे विणिइत्ता भव ||४ | आलोयणाए णं भन्ते जीवे किं जणयइ । आलोयणाए णं मायानियाणमिच्छादंसण सल्लाणं मोक्खमग्गविग्वाणं अनंतसंसारबन्धणाणं उद्धरणं करेइ । उज्जुभावं च जणयइ । उज्जुभावपडित य णं जीवे अमाई इत्थीवेयनपुंसगवेयं च न बन्धइ । पुवबद्धं च णं निज्जरेइ ॥ ७ ॥ निन्दणयाए णं भन्ते जीवे किं जणयइ । निन्दणयाए णं पच्छाणुतावं जणयइ । पच्छाणुतावेणं विरजमा करणगुणसेटिं पडिवजः । करणगुणसेढी पडिवन्ने य णं अणगारे मोहणिज्जं कम्मं उग्धाए ॥ ६ ॥ गरहणयाए णं भंते जीवे किं जणयइ । गरहणयाए अपुरेकारं जणयइ । अपुरेक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेड़. पसत्थे य पडिवज्जइ । पसत्थजोगपडिवन्ने य णं अणगारे अणन्तघाइपजवे खवेइ ७ ||सामाइएणं भन्ते जीवे किं जगगइ । सामाइएणं सावज्जजोगविरई जणयः ॥ ८ ॥ चउव्वीसत्थएणं भन्ते जीवे किं जणयइ । च० दंसणविसोहिं जणय || ९| वन्दणएणं भन्ते जीवे किं जणयइ । ०नीयागोयं कम्मं खवेइ । उच्चागोयं कम्मं निबन्धइ सोहग्गं च णं अपडिहियं आणाफलं निवत्तेइ | दाहिणभावं च णं जणयः || १० || पडिक्कमणेणं भन्ते जीवे किं जणयइ । प० वयछिद्द णि पिइ । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिंइंदिए विहरइ || ११ || काउसरणं भन्ते जीवे कि जणयइ । का० तीयपडुप्पन्नं पायच्छित्तं विसोइ । विसुद्धपायच्छित्ते य जीवे निच्वयहियए ओहरिभरु व भारवहे पसत्थज्झाणोवगए सुहं सुणं विरइ || १२ || पच्चक्खाणं भन्ते जीवे किं जणय । प० आसवदाराई निरुम्भः । पच्चक्खाणेणं इच्छानिरोहं जणयइ । इच्छानिरोहं गए य णं जीवे सन्धदव्वेसु विणीयत हे सीइए वि हरइ || १३ ॥ थवथुइ मंगलेणं भन्ते जीवे किं जणयः । य० नाणदंसणचरित्तबोहिलाभं जणयइ । नाणदंसणचरितबोहिलाभ संपन्ने य णं जीवे अन्तकिरियं कष्पविमाणोत्रवत्तिगं आराहणं आराहेइ || १४ ॥ कालपडिलेहणयाए णं भन्ते जीवे किं जणयइ । का० नाणावरणिज्जं कम्मं खवेइ ॥ १५ ॥ पायच्छित्तकरणं भन्ते जीवे किं जणयइ । पा० पावविसोहिं जणयइ, निरइयारे वावि भवइ । सम्मं चणं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेड़ ॥ १६ ॥ खमावणयाए णं भन्ते जीवे किं जणयइ । ख० पल्हायणभावं जणयइ । पल्हायणभावमुवग य सव्वपाणभूयजीवसत्तेसु - मेत्तीभावमुप्पाएइ । मेत्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निव्भए भवइ ||१७|| सज्झाएण भन्ते जीवे किं जणयइ । स० नाणावर णिज्जं कम्मं खवेइ ।। १८ ।। वायणाए णं भन्ते जीवे किं जणयइ । वा० निजरं जणयइ सुयस्स य अणासायणाए

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136