Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
श्रीजैनसिद्धान्त-स्वाध्यायमाला. डनिबद्धनिकाइया जिणपण्णता भावा आपविजंति, पन्नविज्जंति, परूविनंति, दंसिजंति, निदसिज्जंति, से एवं आया, एवं नाया, एवं विनाया, एवं चरणकरणपरूवणा आघविज्जइ, से विवागसुयं ११ ॥ सू० ॥ ५५ ॥ से किं तं दिहिवाए ? दिहिवाएणं सबभावपख्वणा आघविजइ, से समासओ पंचविहे पण्णत्ते, तंजहा-परिकम्मे १ सुत्ताई २ पुबगए ३ अणुओगे ४ चूलिया ५। से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहा-सिद्धसेणिया परिकम्मे १ मणुस्ससेणियापरि. कम्मे २ पुट्ठसेणिया-परिकम्मे ३ ओगाढसेणियापरिकम्मे ४ उवसंपन्जसेणियापरिकम्मे ५ विप्पजहणसेणियापरिकम्मे ६ चुयाचुयसेणियापरिकम्मे ७। से किं तं सिद्धसेणियापरिकम्मे? सिद्धसेणियापरिकम्मे च उद्दसविहे पण्णत्ते, तंजहा-मउगापयाइं १ एगट्ठियपयाइं २ अट्ठपयाई ३ पाढोआगासपयाइं ४ केउभूयं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केइभूयं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावनं १३ सिद्धावत्तं १४, से चं सिद्धसेणियापरिकम्मे १ । से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चउद्दमविहे पण्णते, तंजहा-माउयापयाई १ एगट्ठियपवाइं २ अट्ठपयाई ३ पाढोआगासपयाई ४ केउभूयं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ के उभूयं १० पडिग्गहो ११ संसारपडिग्गहो १२ वंदावत् १३ मणुस्साव १४ से चे मणुस्ससेणियापरिकम्मे २। से किं तं पुट्ठसेणियापरिकम्मे? पुट्ठसेणियापरिकम्मे इक्कारसविहे पण्णचे, तंजहा पाढोआगासपयाइं १ केरभूयं २ रासबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो संसारपडिग्गहो ९ नंदावत् १० पुट्ठावत् ११, से पुट्ठसेणियापरिकम्मे ३ । से किं तं ओगाडसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णचे. तंजहा-पाढोआगासपयाइं १ केउभूयं. रासबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदा. व १० ओगाढावचं ११, से सं ओगाढसेणियापरिकम्मे ४ । से किं तं उवसंपजणसेणियापरिकम्मे ? उवसंपजणसेणिया परिकम्मे इक्कारस विहे पण्णत्ते, तंजहा-पाढोआगासपयाई ? केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० उवसंपन्जणवत्तं ११, से तं उवसंपन्जणसेणियापरिकम्मे ५। से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तंजहा-पाढोआगासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० विप्पजहणावत्तं ११, से त विप्पजहणसेणियापरिकम्मे ६ । से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआगासपयाई १ केइभृयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केइभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्ते १० चुयाचुयवत्तं ११, से तं चुयाचुयसेणियापरिकम्मे ७ । छ चउक्कनइयाइं. सत्त तेरासियाई से तं परिकम्मे १ । से किं तं सुत्ताई बावीसं पन्नत्ताई, तंजहा- उज्जुसुये १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मामाणं ७ संजूहं ८ संभिण्णं ९ आहच्चायं १० सोवस्थियावरं ११ नंदावचे १२ बहुलं १३ पुट्ठापुढे १४ वियावत्तं १५ एवंभूयं १६ दुयावतं १७ वत्तमाण पयं १८ सममिरूढं १९ सबओभई २० पस्सासं २१ दुप्पडिग्गहं २२, इच्चेइयाई बावीसं मुत्ताई छिन्नच्छेयनइयाणि ससमयमुत्तपरिवाडीए; इच्चेइयाई बावीसं सुत्ताइ अच्छिन्नच्छेयनइयाणि