Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 126
________________ श्रीजैन सिद्धान्त - खाध्यायमाला. बहुजणस्सवि य णं भंते! सुबाहुकुमारे इट्ठे ५ सोमे ४ साहुजणस्सवि य णं भंते ! सुबाहुकुमारे ५ जाव सुरू | सुबाहुणा भंते ! कुमारेणं इमा एयारूवा उराला माणुस्सरिद्धी किण्णा लद्धा ? किण्णा पत्ता ? किण्णा अभिसमन्नागया ? के वा एस आसी पुव्त्रभवे ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णामं णगरे होत्था रिद्ध० तत्थ हत्थिणाउरे नगरे सुमुहे नामं गाहावई परिवसई अड्डे ० तेणं कालेणं तेणं समएणं धम्मघोसा णाम थेरा जातिसंपन्ना जाव पंचहिं समणसएहिं सार्द्धं संपरिवुडा पुव्वाणुपुविं चरमाणा गामाणुगाम दुइजमाणा जेणेव हत्थिणाउरे नगरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिवं उग्गहं उग्गण्हित्ता संजमेणं तवसा अप्पा भावेमाणा विहरंति । तेणं कालेणं तेणं समएणं धम्म घोसा थेराणं अंतेवासी सुदत्ते णामं अणगारे उराले जाव लेस्से मासं मासेणं खममाणे विह रति तए णं से सुदत्ते अणगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति जहा गोयमसामी तहेव धम्मघोसे ( 'सुधम्मं ) थेरे आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुपविट्ठे तणं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २ त्ता हट्टतुट्ठे आसणातो अट्ठेति २ ता पायपीढाओ पच्चोरुहति २ त्ता पाउयाओ ओमुयति २ त्ता एगासाडियं उत्तरासंग करेति २त्ता सुदत्तं अणगारं सत्तट्ठ पयाई अणुगच्छति २ ता तिक्खुत्तो आयाहिणपयाहिणं करेह २ ता वंदति णमंसति ५ त्ता जेणेव भत्तघरे तेणेव उवागच्छति २ त्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिला भेस्सामीति तुट्ठे पडिला भेमाणवि तुट्ठे पडिलाभिएवि तुट्ठे । तते णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्वेणं तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परितीकए मणुस्साउए निबद्धे गेहंसि य से इमाई पंच दिखाई पाउन्भूयाई तंजहा - १२२ 1 वसुहारा बुट्ठा १ दसद्भवन्ने कुसुमे निवातिते २ चेलक्खेवे कए : अहयाओ देवदुदुहीओ ४ अंतराविय आगासंसि अहो दाणमहो दाणं घुट्ठे य ५ । हत्थिणाउरे नयरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ ४- धणे णं देवाणुप्पिया ! सुमुहे गाहावई सुकयपुन्ने कयलक्खणे सुद्धे णं मणुसजम्मे सुकयरिद्धी य जाव तं धने णं देवाणुपिया ! सुमुहे गाहावई । तते णं से मु गाहावई बहू वाससयाई आउयं पालइत्ता कालमासे कालं किच्चा इहेव हत्थसी से एगरे अदीणसत्तस्स रनो धारिणीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने । तते णं सा धारिणीं देवी सयजिसि सुत्त जागरा ओहीरमाणी २ सीहं पासति सेसं तं चेत्र जाव उपि पासाए विहरति तं एवं खलु गोयमा ! सुबाहुणा इमा एयारूवा माणुस्सरिद्धी लद्धा पत्ता अभिसमन्नागया पभू णं भंते ! सुबाहुकुमार देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वद्दत्तए ? हंता पभू । तते से भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से समणे भगवं महावीरे अन्नया कयाई हत्थिसीसाओ नगराओ पुप्फकरंडाओ उखाणाओ कयवणमालपियस्स जक्खस्स जक्खाययणाओ पडिणिक्खमति २ त्ता बहिया जणवय •

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136