Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text ________________
श्रीसुखविपाक-सूत्रम्
१.२७
निव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ पुढोवमे धुणइ विगयगेहि, न सणिहिं कुव्वति आसुपन्ने । तरिउं समुदं व महाभवोघं, भयंकरे वीर अणंतचक्खू ॥ २५ ॥ कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एआणि वंत। अरहा महेसी, ण कुव्वई पावण कारवेइ ॥ २६ ।। किरियाकिरियं वेणइयाणु वायं, अण्णाणियाणं पडियच्च ठाणं । से सव्ववायं इति वेयइत्ता, उवट्टिए संजमदीहरायं ।। २७ ।। से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए । लोग विदित्ता आरं परं च, सव्वं पभू वारिय सम्बवारं ॥ २८ ॥ सोचा य धम्मं अरहंतभासियं, समाहित अट्ठपदोवसुद्धं । तं सदहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९ ॥
॥ इति श्रीवीरस्तुत्याख्यं षष्टमध्ययनम् ॥
॥ मोक्षमार्गनामकं एकादशाध्ययनम् ॥ तं मग्गं णुत्तरं सुद्धं, सव्वदुक्ख विमोक्खणं । जाणासि णं जहा भिक्खु, तं णो बृहि महामुणी ॥२॥ कयरे मग्गे अक्खाए, माहणेणं मईमता ! जं मग्गं उज्जु पावित्ता ओहं तरति दुत्तरं ॥१॥ जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज? कहाहि णो ॥ ३ ॥ जइ वो केइ पुच्छिज्जा, देवा सदुव माणुसा । तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे ॥ ४ ॥ अणुपुब्वेण महाघोरं कासवेण पव्वेइयं, । जमादाय इओ पुव्वं, समुदं ववहारिणो ॥५॥ अंतरिमु तरंतेगे, तरिसंति अणागया । तं सोचा पडिवक्खामि, जंतवो तं सुणेह मे ॥ ६॥ पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ।। ७ ।। अहावरा तसा पणा, एवं छक्काय आहिया । एतावए जीवकाए, णावरे कोइ विजई ॥ ८ ॥ सव्वाहिं अणुजुत्तीहि, मतिम पडिलेहिया । सव्वे अकंतदुक्खा य, अतो सव्वे न हिंसया ॥९॥ एयं खु णाणिओ सारं, जं न हिंसति कंचण । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १० ॥ उड्डे अहे य तिरियं, जे केइ तसथावरा । सव्वत्थ विरतिं विजा, संति निव्वाणमाहियं ॥ ११ ॥ पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥ १२ ॥ संवुडे से महापन्ने, धीरे दत्ते सणं चरे। एसणासमिए णिच्चं, वजयंते अणेसणं ॥ १३ ॥ भूयाई च समारंभ, तमुदिसा य जं कडं । तारिसं तु ण गिण्हेज्जा, अन्नपाणं सुसंजए ॥ १४ ॥ पूईकम्मं न सेविजा एस धम्मे बुसीमओ । जं किंचि अभिकंखेज्जा, सव्यसो तं न कप्पए ॥१५॥ हणतं णाणुजाणेज्जा, आयगुत्ते जीइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥ १६ ॥ तहा गिरं समारब्भ, अस्थि पुण्णंति एगे वए । अहवा णस्थि: पुणंति, एवं मेयं महब्भयं ॥ १७ ॥
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136