Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text ________________
श्रीदसवैकालिकरत्र-चतुर्थाध्ययनम् अणेगे बहवे तसा पाणा; तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा उभिया उववाइया, जेसिं केसिंचि पाणाणं, अभिकंतं, पडिकंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं आगइगइविनाया; जे अ कीडपयङ्गा, जा य कुंथुपिपीलिया, सो बेइंदिया, सो तेइंदिया, सवे चउरिंदिया, सो पंचिंदिया, सवे तिरिक्खजोणिया, सवे नेरइया, सवे मणुआ, सो देवा, सर्वे पाणा, परमाहम्मिआ, एसो खलु छट्ठो जीवनिकाओ तसकाओ त्ति पवुच्चह । इच्चेसिं छण्हं जीवनिकायाणं चेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविजा, दंडं समारंभन्ते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन न समणुजाणामि । तस्स भंते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥
पढमे भन्ते ! महत्वए पाणाइवायाओ वेरमणं । सवं भन्ते ! पाणाइवायं पञ्चक्खामि । से सुहुमं वा, वायरं वा, तसं वा, थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवायन्तेऽवि अने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पढमे भन्ते ! महबए उवडिओ मि सबाओ पाणाइवायाआ वेरमणं ॥१॥ ____अहावरे दुच्चे भन्ते ! महत्वए मुसावायाओ वेरमणं । सत्वं भन्ते ! मुसावायं पच्चक्खामि । से कोहा वा, लोहा वा, भया वा, हासा वा, नेव सयं मुसं वइज्जा, नेवहिं मुसं बायाविजा, मुसं वयन्ते वि अन्ने न समणुजाणामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन न समणुजाणामि तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । दुच्चे भन्ते ! महबए उवडिओ मि सबाओ मुसावायाओ वेरमणं ।। २ ।।
अहावरे तच्चे भन्ते ! महत्वए अदिन्नादाणाओ वेरमणं । सवं भन्ते ! अदिन्नादाणं पच्चक्खामि । से गामे वा, नगरे वा, रण्णे वा, अप्पं वा, बहु वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, नेव सयं अदिन्नं गिव्हिज्जा, नेवन्नेहिं अदिन्नं गिण्डाविजा, अदिन्नं गिण्हन्ते वि अने न समगुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमिकरंतंपि अनं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । तच्चे भन्ते ! महबए उवडिओ मि सबाओ अदिनादाणाओ वेरमणं ।। ३ ॥
- अहावरे चउत्थे भन्ते ! महबए मेहुणाओ वेरमणं । सवं भन्ते ! पञ्चक्खामि । से दिवं वा, माणुसं वा, तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवन्ते वि अन्ने न समणुजाणामि जावज्जीवरए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । चउत्थे भन्ते ! महबए उवडिओ मि सबाओ मेहुणाओ वेरमणं ॥४॥
अहावरे पश्चमे भन्ते ! महन्वए परिग्महाओ वेरमणं । सवं भंते ! परिग्गहं पञ्चक्खामि । से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा। नेव सरंपरिग्गहं परिगिव्हिज्जा,
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136