Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 110
________________ (१०६) श्री जेनसिद्धान्त - खाध्यायमाला स्त्राणं ? गोयमा ! संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय मन्भवकंतिय मणुस्साणं, नो असंजय सम्मद्दिडि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवक्कंतिय मणुस्साणं । नो संजग्रासंजय सम्मद्दिट्ठि पज्जत्तग संखेज्जवासाय कम्मभूमिय गब्भवकंतिय मणुस्साणं । जइ संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं किं पमत्त संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भबक्कंतिय मणुस्साणं, अपमत्त संजय सम्मद्दिट्टि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गव्भवकंतिय मणुस्साणं ? गोयमा ! अपमत्त संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवक्कंतिय मणुस्साणं, नो पमत्त सञ्जय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाज्य कम्मभूमिय गन्भवकंतिय मणुस्साणं । जइ अपमत्त संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय क्रम्मभूमिय गन्भवकंतिय मणुस्साणं, किं इड्डीपत्त अपमत्त संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गग्भवकंतिय मणुस्साणं अणिड्डीपत्त अपमत्त संजय सम्मछिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गन्भवकंतिय मणुस्साणं ? गोयमा ! इड्डीपत्तअपमत्त संजय सम्मद्दिट्ठि पज्जत्तग संखेज्ज वासाउय कम्मभूमिय गब्भवकंतिय मणुस्साणं, नो अणिड्डीपत्त अपमत्तसंजयसम्मद्दिट्ठि पज्जत्तग संखेज्ज बासाउय कम्मभूमिय मणुस्साणं । मणपज्जवनाणं समुप्पज्जइ || सू० || १७ ॥ तं च दुविहं उप्पज्जइ तंजहा उज्जुमई य विउलमई य तं समासओ चउब्विहं पन्नत्तं तं जहा - दवओ, खित्तओ, कालओ, भावओ । तत्थ दवओणं उज्जुमई अनंते अनंत एसिए खंधे जाणइ पासइ, तं चेत्र विउलमई अन्महियंतराए विउलतराए विसुद्धतराए वितिमिरतर जाणइ पासइ । खित्तओणं उज्जुमई यजहनेणं अंगुलस्स असंखेज्जय भागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्ले खुड्डग पयरे उड्ड जाव जोइसस्स उवरिमतले, तिरियं जात्र अन्तोमणुस्णुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पन्नरस्ससु कम्मभूमिसु तीसाए अकम्मभूमिसु छपन्नाए अन्तरदीवगेसु सन्निपंचेंद्रियाणं पञ्जत्तयाणं मणोगए भावे जाणइ पास तं चैव विउलमई अड्डाईज्जेहिमंगुलेहिं अब्भहियत्तरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ । कालओ णं उज्जुमई जहनेणं पलिओवमस्स असंखिज्जयभागं उक्को सेण वि पलिओवमस्स असंखिज्जयभागं अतीयमणागयं वा कालं जाणड़ पासइ । तं चैव विउलमई अन्महियतरागं विउलतरागं विमुद्धतरागं वितिमिरतरागं जाणइ पासइ । भावओ णं उज्जुमई अणंते भावे जाणइ पासइ, सङ्घभावाणं अनंतभागं जाणइ पासइ । तं चेत्र विउलमई अब्भहियतरागं विउलतरागं विसुद्धतगंगं वितिमिरतरागं जाणइ पासइ । मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं। माणुसखित्तनिबद्धं गुणपच्चइयं चरितवओ ।। ६५ ।। से तं मणपज्जवनाणं सू० || १८ || से किं तं केवलनाणं ? केवलनाणं दुविहं पन्नत्त, तंजहा - भवत्थ केवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्य केवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा - सजोगिभवत्थकेवलनाणं च अजोगि भवत्थ केवलनाणं च । से किं तं सजोगिभवत्थ केवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा - पढमसमय सजोगि भवत्थ, केवलनाणं च अपढम समय संजोगिभवत्थकेवलनाणं च अहवा, चरमसमयसजोगि भवत्थकेवलनाणं च अचरमसमयसजोगि भवत्थकेवलनाणं च, से तं सजोगिभवत्थ केवलनाणं । से किं तं अजोगभवत्थ केवल नाणं १ अजोगि भवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा- पढमसय अजोगि

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136