________________
श्रीदसवैकालिकरत्र-चतुर्थाध्ययनम् अणेगे बहवे तसा पाणा; तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा उभिया उववाइया, जेसिं केसिंचि पाणाणं, अभिकंतं, पडिकंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं आगइगइविनाया; जे अ कीडपयङ्गा, जा य कुंथुपिपीलिया, सो बेइंदिया, सो तेइंदिया, सवे चउरिंदिया, सो पंचिंदिया, सवे तिरिक्खजोणिया, सवे नेरइया, सवे मणुआ, सो देवा, सर्वे पाणा, परमाहम्मिआ, एसो खलु छट्ठो जीवनिकाओ तसकाओ त्ति पवुच्चह । इच्चेसिं छण्हं जीवनिकायाणं चेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविजा, दंडं समारंभन्ते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन न समणुजाणामि । तस्स भंते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥
पढमे भन्ते ! महत्वए पाणाइवायाओ वेरमणं । सवं भन्ते ! पाणाइवायं पञ्चक्खामि । से सुहुमं वा, वायरं वा, तसं वा, थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवऽन्नेहिं पाणे अइवायाविजा, पाणे अइवायन्तेऽवि अने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । पढमे भन्ते ! महबए उवडिओ मि सबाओ पाणाइवायाआ वेरमणं ॥१॥ ____अहावरे दुच्चे भन्ते ! महत्वए मुसावायाओ वेरमणं । सत्वं भन्ते ! मुसावायं पच्चक्खामि । से कोहा वा, लोहा वा, भया वा, हासा वा, नेव सयं मुसं वइज्जा, नेवहिं मुसं बायाविजा, मुसं वयन्ते वि अन्ने न समणुजाणामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन न समणुजाणामि तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । दुच्चे भन्ते ! महबए उवडिओ मि सबाओ मुसावायाओ वेरमणं ।। २ ।।
अहावरे तच्चे भन्ते ! महत्वए अदिन्नादाणाओ वेरमणं । सवं भन्ते ! अदिन्नादाणं पच्चक्खामि । से गामे वा, नगरे वा, रण्णे वा, अप्पं वा, बहु वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा, नेव सयं अदिन्नं गिव्हिज्जा, नेवन्नेहिं अदिन्नं गिण्डाविजा, अदिन्नं गिण्हन्ते वि अने न समगुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमिकरंतंपि अनं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि । तच्चे भन्ते ! महबए उवडिओ मि सबाओ अदिनादाणाओ वेरमणं ।। ३ ॥
- अहावरे चउत्थे भन्ते ! महबए मेहुणाओ वेरमणं । सवं भन्ते ! पञ्चक्खामि । से दिवं वा, माणुसं वा, तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवन्ते वि अन्ने न समणुजाणामि जावज्जीवरए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसरामि । चउत्थे भन्ते ! महबए उवडिओ मि सबाओ मेहुणाओ वेरमणं ॥४॥
अहावरे पश्चमे भन्ते ! महन्वए परिग्महाओ वेरमणं । सवं भंते ! परिग्गहं पञ्चक्खामि । से अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वा। नेव सरंपरिग्गहं परिगिव्हिज्जा,