Book Title: Siddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Author(s): Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text ________________
श्रीदसवैकालिकसूत्र-पश्चमाध्ययनम्
(८५)
तरुणिकं वा छिवार्डि, आमिश्र भजियं सयं । दिति पडिआइक्खे, न मे कप्पइ तारिसं २०॥ तहा कोलमणुस्सिन, वेलुअं कासवनालिअं। तिलपप्पडगं नीम, आमगं परिवज्जए ॥ २१ ॥ तहेव चाउलं पिटुं, विअडं तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए ॥ २२ ॥ कविढे माउलिंग च, मूलगं मूलगतिअं, आमं असत्थपरिणयं मणसा वि न पत्थए ॥ २३ ॥ तहेव फलमंथूणि, बीचमंथूणि जाणिआ । विहेलगं पियालं च, आमगं परिवजए ॥ २४ ॥ समुआणं चरे मिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिज्जा, न विसीएज पंडिए । अमुणम्मि भोअणम्मि, मायण्णे एमणारए ॥ २६ ॥ बहुं परघरे अत्थि. विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे. इच्छा दिज परो नवा ॥ २७ ॥ सयणासणवत्थं वा, भत्तं पाणं च संजए। अदितस्स न कुप्पिज्जा, पञ्चक्खे वि अ दीसओ ॥ २८ ॥ इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइजा, नो अणं फरुसं वए ॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ॥ ३० ॥ सिआ एगइओ लधुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दळूण सयमायए ॥ ३१ ॥
अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुबइ। दुत्तोसओ अ से (सो) होइ,निवाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ ल , विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी। संतुट्ठो सेवए पंत, लूहवित्ती सुतोसओ ॥ ३४ ॥ पूयणट्ठा जसोकामी, माणसमाणकामए । बहुं पसवई पावं, मायासलं च कुवइ ।। ३५ ॥ सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिवे भिक्खू. जसं सारक्खमप्पणो ॥ ३६ ।। पियए एगओ तेणो, न मे कोई विआणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥ ३७ ।। वडई सुंडिआ तस्स, मायामोसं च भिक्खूणो। अयसो अनिवाणं, सययं च असाहुआ ॥ ३८ ॥ निच्चुबिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि. न आराहेइ संवरं ॥ ३९ ॥ आयरिए नाराहेइ, समणे आवी तारिसो। गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥ ४० ॥ एवं तु अभुप्पेही, गुणाणं च विवजए । तारिसो मरणंते वि, ण आराहेइ संवरं ॥ ४१ ॥ तवं कुबइ मेहावी, पणीअं वजए रसं । मजप्पमायविरओ, तबस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं, अणेगसाहुपूडअं। विरलं अत्थसंजुत्तं, कित्तइस्से सुणेह मे ॥ ४३ ।। एवं तु गुणप्पेही, अगुणाणं च विवजए (ओ)। तारिसो मरणंते वि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसो । गिहत्था वि णं पूयंति, जेम जाणंति तारिसं ॥ ४५॥ तवतेणे वयतेणे, रुवतेणे, अ जे नरे। आयारभावतेणे अ, कुबइ देवकिविसं ॥ ४६ ।। लघृण वि देवत्तं, उववन्नो देवकिविसे । तत्थावि से न याणाइ. किं मे किच्चा इमं फलं ॥ ४७ ॥ तत्तो वि से चइत्ताणं, लब्भड एलमूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।। ४८॥ एअंच दोसं दट्टणं, नायपुत्तेण भासि । अणुमायं पि मेहावी, मायामोसं विवजए ॥ ४९ ॥ सिक्खिऊण मिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिंदिए, तिव्वलज्जगुणवं विहरिबासि ॥५०॥ त्ति बेमि॥इअ पिंडेसणाए बीओ उद्देसो॥ पंचमज्झयण समत्तं ॥
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136