________________
श्रीदसवैकालिकसूत्र-पश्चमाध्ययनम्
(८५)
तरुणिकं वा छिवार्डि, आमिश्र भजियं सयं । दिति पडिआइक्खे, न मे कप्पइ तारिसं २०॥ तहा कोलमणुस्सिन, वेलुअं कासवनालिअं। तिलपप्पडगं नीम, आमगं परिवज्जए ॥ २१ ॥ तहेव चाउलं पिटुं, विअडं तत्तनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए ॥ २२ ॥ कविढे माउलिंग च, मूलगं मूलगतिअं, आमं असत्थपरिणयं मणसा वि न पत्थए ॥ २३ ॥ तहेव फलमंथूणि, बीचमंथूणि जाणिआ । विहेलगं पियालं च, आमगं परिवजए ॥ २४ ॥ समुआणं चरे मिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिज्जा, न विसीएज पंडिए । अमुणम्मि भोअणम्मि, मायण्णे एमणारए ॥ २६ ॥ बहुं परघरे अत्थि. विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे. इच्छा दिज परो नवा ॥ २७ ॥ सयणासणवत्थं वा, भत्तं पाणं च संजए। अदितस्स न कुप्पिज्जा, पञ्चक्खे वि अ दीसओ ॥ २८ ॥ इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइजा, नो अणं फरुसं वए ॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ॥ ३० ॥ सिआ एगइओ लधुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दळूण सयमायए ॥ ३१ ॥
अत्तट्ठा गुरुओ लुद्धो, बहु पावं पकुबइ। दुत्तोसओ अ से (सो) होइ,निवाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ ल , विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी। संतुट्ठो सेवए पंत, लूहवित्ती सुतोसओ ॥ ३४ ॥ पूयणट्ठा जसोकामी, माणसमाणकामए । बहुं पसवई पावं, मायासलं च कुवइ ।। ३५ ॥ सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिवे भिक्खू. जसं सारक्खमप्पणो ॥ ३६ ।। पियए एगओ तेणो, न मे कोई विआणइ । तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥ ३७ ।। वडई सुंडिआ तस्स, मायामोसं च भिक्खूणो। अयसो अनिवाणं, सययं च असाहुआ ॥ ३८ ॥ निच्चुबिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि. न आराहेइ संवरं ॥ ३९ ॥ आयरिए नाराहेइ, समणे आवी तारिसो। गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥ ४० ॥ एवं तु अभुप्पेही, गुणाणं च विवजए । तारिसो मरणंते वि, ण आराहेइ संवरं ॥ ४१ ॥ तवं कुबइ मेहावी, पणीअं वजए रसं । मजप्पमायविरओ, तबस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं, अणेगसाहुपूडअं। विरलं अत्थसंजुत्तं, कित्तइस्से सुणेह मे ॥ ४३ ।। एवं तु गुणप्पेही, अगुणाणं च विवजए (ओ)। तारिसो मरणंते वि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसो । गिहत्था वि णं पूयंति, जेम जाणंति तारिसं ॥ ४५॥ तवतेणे वयतेणे, रुवतेणे, अ जे नरे। आयारभावतेणे अ, कुबइ देवकिविसं ॥ ४६ ।। लघृण वि देवत्तं, उववन्नो देवकिविसे । तत्थावि से न याणाइ. किं मे किच्चा इमं फलं ॥ ४७ ॥ तत्तो वि से चइत्ताणं, लब्भड एलमूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।। ४८॥ एअंच दोसं दट्टणं, नायपुत्तेण भासि । अणुमायं पि मेहावी, मायामोसं विवजए ॥ ४९ ॥ सिक्खिऊण मिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिंदिए, तिव्वलज्जगुणवं विहरिबासि ॥५०॥ त्ति बेमि॥इअ पिंडेसणाए बीओ उद्देसो॥ पंचमज्झयण समत्तं ॥