________________
श्रीजैनसिद्धान्त-खाध्यायमाला
॥ अह छठं धम्मत्थकामज्झयणं ॥
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्न, उजाणम्मि समोसढं ॥१॥ रायाओ रायमच्चा य, माहणा अदुव खत्तिआ। पुच्छंति निहुअप्पाणो, कहं मे आयारगोयरो ॥२॥ तेसिं सो निहुओ दंतो, सवभूअसुहावहो, सिक्खाएमु समाउत्तो, आयक्खइ विअक्खणो ॥ ३॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीम, सयलं दुरहिहि ॥ ४ ॥ नन्नत्थ एरिसं वुत्तं, जे लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ ५ ॥ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अक्खंडफुडिआ कायवा, तं सुणेह जहा तहा ॥ ६ ॥ 'दस अट्ठ य ठाणाई, जाइं बालोअवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंताओ भस्सइ ॥ ७ ॥ वयछक्कं कायछक्कं, अकप्पो गिहिभायणं । पलियंकनिस [सि] ज्जा य, सिणाणं सोहवज्जणं ॥ ८ ॥ तत्थिमं पढमं ठाणं, महावीरेण देसि। अहिंसा निउणा दिट्ठा, सबभूएसु संजमो ॥ ९ ॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णो विघायए ।। १०॥ सवे जीवा वि इच्छंति, जीविउंन मरिज्जिउं। तम्हा पाणिवहं घोरं, निग्गंथा वज्जयंति णं ॥ ११ ॥ अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया। हिंसग न मुसं बूआ, नोवि अन्नं वयावए ॥ १२ ॥ मुसाबाओ य लोगम्मि, सवसाहूहिं गरिहिओ। भविस्साओ य भूआणं, तम्हा मोसं विवज्जए ॥ १३ ॥ चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । दंतसोहणमित्तं पि, उग्गहंसि अजाइया ॥ १४ ॥ तं अप्पणा न गिण्हंति, नो वि गिण्हावए परं। अन्नं वा गिण्हमाणं पि, नाणुजाणंति संजया ॥ १५ ॥ अबंभचरिअं घोरं, पमायं दुरहिट्ठिअं । नायरंति मुणी लोए, भेआयणवजिणो ॥ १६ ॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंगग्गं, निग्गंथा वजयंति णं ॥ १७ ॥ विडमुम्भेइमं लोणं, तिल्लं सप्पि फाणिअं । न ते सन्निहिमिच्छंति, नायपुत्तवओरया ॥ १८ ॥ लोहस्सेसणुफासे, मन्ने अन्नयरामवि । जे सिया सन्निहिं कामे, गिही पवइए न से ॥ १९ ॥ जं पि वत्थं च पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरंति अ॥ २० ॥ न सो परिग्गहो वुत्तो, नायपुत्तण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ॥ २१ ॥ सवत्थुवहिणा बुद्धा, संरक्षणपरिग्गहे अवि अप्पणोऽवि देहम्मि, नायरंति ममाइयं ।। २२ ।। अहो निचं तवो कम्मं, सबबुद्धेहिं वन्नि । जा य लज्जासमा वित्ती, एगभत्तं च भोअणं ॥ २३ ॥ संति मे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ उपासंतो, कहमेसणि चरे ॥ २४ ॥ उदउल्लं वीअसंसत्तं, पाणा निवडिया महिं । दिआ ताइं विवजिजा, राओ एत्थ कहं चरे । २५ ॥ एरं च दोसं दट्ठणं, नायपुत्तण भासियं । सबाहारं न भुंजंति, निग्गंथा राइभोअणं ॥ २६ ॥ पुढविकायं न हिंसंति, मणसा वयसा कायसा। तिविहेण करणजोएण, संजया सुसमाहिआ ॥ २७ ॥ पुढविकायं विहिसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खूसे ॥ २८ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढणं । पुढविकायसमारंभ, जावजीवाए वजए ॥ २९ ।। आउकायं न हिंसंति, मगसा वयसा कायसा। तिविहेण करणजोएण, संजया सुसमाहिआ ॥ ३० ॥