________________
(८४)
श्रीजैनसिद्धान्त - स्वाध्यायमाला
९२ ॥ ९३ ॥
९४ ॥
९५ ॥
९६ ॥
अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ णमुक्कारेण पारित्ता, करिता जिणसंथवं । सज्झायं पट्ठवित्ताणं, वीस मेज्ज खणं मुणी ॥ वीससंतो इमं चिंते. हियम लाभमट्ठिओ । मे अणुगहं कुजा, साहू हुजामि तारिओ ॥ साहवो तो चित्तेणं, निमंतिज्ज जहक्कमं । जइ तत्थ केइ इज्छिज्जा, तेहिं सद्धिं तु भुंजए ॥ अह कोइ न इच्छिज्जा, तओ भुंजिज एकओ । आलोए भायणे साहू. जयं अपरिसाडिअं ॥ तित्तगं च कडुअं च, कसायं अंबिलं च महुरं लवणं वा । एयलद्धमन्नत्थपउत्तं. महु घयं व भुंजिञ्ज संजए || ॥ ९७ ॥ अरसं विरसं वावि, सूइअं वा असूइअं । उल्लं वा जइ वा सुकं, मंथुकुम्मासभोअणं ॥ उप्पण्णं नाइहीलिजा, अप्पं वा बहु फासूअं | मुहालद्धं मुहाजीवी, भुंजिजा दोसवजिअं ॥ ९९ ॥ दुलहाओ मुहादाई, मुहाजीवी, वि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छंति सुग्गइं ।। १०० ॥ ॥ इअ पिंडेसणाए पढमो उद्देसो समत्तो ॥
९८ ॥
पडिग्गहं संलिहित्ताणं, लेवमायाइ संजए । दुगंधं वा, सवं भुंजे सेज्जा निसीहियाए, अमावन्नो अगोचरे । अयावयट्ठा भुच्चाणं, जइ तेणं तओ कारणमुपपणे, भत्तपाणं गवेसए । विहिणा पुवउत्तेण, इमेणं कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता (ज्जा ), काले कालं समायरे ॥ अकाले चरसि भिक्खू, कालं न पडिलेहिसि । अप्पाणं च किला मेसि, सन्निवेसं च गरिहासि ॥
न छडए ॥
न संथरे ॥ य
॥
उत्तरेण
१ ॥
॥
२ ॥
३ ॥
॥ ४ ॥
९ ॥
॥ ५॥ सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं । अलाभोत्ति न सोइज्जा, तवो त्ति अहियास || ६ || तबुच्चावया पाणा, भत्तट्ठाए समा गया । तं उज्जुअ न गच्छिज्जा, जयमेव परक्कमे ॥ ७ ॥ गोअरग्गपविट्ठो अ, न निसीइज्ज कत्थई । कहं च न पबंधिजा, चिट्ठित्ताण व संजए ॥ ८ ॥ अग्गलं फलिहं दारं, कवाडं वा वि संजए । अबलंविआ न चिट्ठिज्जा, गोअरग्गओ मुणो ॥ समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंत भत्तट्ठा, पाणट्टाए व संजय ॥ तमइकमित्तु न पविसे, न चिट्ठे चक्खुगोअरे । एगंतमवक्कमित्ता, तत्थ चिट्टिज्ज संजय ॥ after वा तस्स दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥ डिसेहिए व दिने वा, तओ तम्मि नियत्तिए । उवसंक्रमिज्ज भत्तट्ठा, पाणट्ठाए व संजए || उप्पलं परमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसचितं तं च संचिआ दए तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पर तारिसं ॥ उप्पलं परमं वावि, कुमुअ वा मगदंतिअं । अन्नं वा पुष्कपच्चित्तं तं च सम्मद्दिआ दए । तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खं, न मे कप्पर तारिसं सालुअं वा विरालिअं, कुमुअं उप्पलनालियं । मुणालिअं सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥ १८ ॥ तरुणगं वा पबालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स, आमगं परिवज्जए ।। १९ ।।
१२ ॥
१३ ॥
।
१४ ॥
१० ॥
११ ॥
१५ ॥
१६ ॥
१७ ॥