________________
श्रीदसवैकालिकसूत्र-पश्चमाध्ययनम् तं भवे भत्तपाणं तु, संजयाण अकप्पिरं । दिति पडिआउक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥
एवं उस्सिकिया ओसक्किया, उज्जालिआ पज्जालिआ निवाविया। ___ उस्सिचिया निस्सिचिया, उववत्तिया (उच्वत्तिया)ओवारिया दए ॥ ॥६३ ॥ तं भवे भत्तपाणं तु, मंजयाण अकप्पिधे । दितिअं पडिआइक्खे, न मे कम्पइ तारिसं ॥ ६४ ॥ हुन्ज कटुं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्ठाए, तं च हुन्ज चलाचलं ॥६५॥ न तेण भिक्खू गच्छिन्ना, दिट्ठो तत्थ असंजमो। गंभीरं मुसिरं चेव, सबिदिअ समाहियं ॥ ६६ ॥ निस्सेणिं फलगं पीढं, उस्सवित्ता ण मारुहे। मंचं कीलं च पासायं, समणट्ठा एव दावए ॥ ६७ ॥
दुरूहमाणी पडिज्जा, (पडिवजा) हत्थं पायं व लूसए।
पुढवीजीवे वि हिंसेज्जा, जे अ तन्निस्सिआ जगे ॥ ॥६८ ।। एआरिसे महादोसे, जाणिऊण महेसिणो। तम्हा मालोहडं भिक्खं, न पडिगिण्हंसि संजया ॥ ६९॥ कंदं मूलं पलंबं वा, आमं छिन्नं च सनिरं । तुवागं सिंगबेरं च, आमगं परिवजए ॥ ७० ॥ तहेव सत्तुचुम्नाई, कोलतुन्नाई आवणे । सक्कुलिं फालिअं पूअं, अन्नं वा वि तहाविहं ।। ७१ ॥ विक्कायमाणं पसढं, रएण परिफासि । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७२ ॥ बहुअट्ठिअं पुप्गलं, अणिमिसं वा बहुकंटयं । अत्थियं तिंदुयं बिल्लं, उच्छुखंडं व सिंबलिं ॥ ७३ ॥
अप्पे सिआ भोअणजाए, बहुउज्झिय धम्मिए (य)।
दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ॥७४ ॥ तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाघो विवजए ॥ ७५ ॥ जाजाणेजा चिरावाआ, मइए दंसणण वा, पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ।। ७६॥ अजी पडिणयं नच्चा, पडिगाहिज संजए। अह संकियं भविजा, आसाइत्ताण रोअए ॥ ७७ ॥ थोवमासायणढाए, हत्थगम्मि दलाहि मे । मामे अचंबिलं पूअं, नाणं तिण्हं विणित्तए ॥ ७८ ॥ तं च अचंबिल पूरं, नाणं तिण्हंविणित्तए । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७९ ॥ तं च हुन्जा अकामेण, विमणेण पडिच्छि। तं अप्पणा न पिदे । नो वि अन्नस्स दावए ॥ ८० ॥ एगंतमवकमित्ता, अचित्तं पडिलेहिआ। जयं पडिविजा, परिदृप्प पडिक्कमे ॥ ८१॥ सिया अ गोअरग्गओ इच्छिन्ना परिभुत्तुअं। कुट्टगं मित्तिमूलं वा, पडिलेहित्ताण फासुअं ॥ ८२ ।। अणुबवित्तु मेहावी, पडिच्छिन्नम्मि संवुडे । हत्थगं संपमजित्ता, तत्थ भुजिज संजए ॥ ८३ ॥ तत्थ से मुंजमाणस्स, अट्ठिअं कंटओ सिआ। तणकट्ठसकरं वावि, अन्नं वावि तहाविहं ॥ ८४ ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छट्टए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ ८५॥ एगंतमवक्कमित्ता. अचित्तं पडिलेहिआ। जयं परिठ्ठविजा, परिठ्ठप्प पडिक्कमे ॥ ८६ ॥ सिआ आभिक्खूइच्छिज्जा, सिजमागम्म भुत्तुअं । सपिंडपायमागम्म, उंडुअं पडिलेहिआ ॥ ८७ ॥ विणएण पविसित्ता, सगासे गुरूणो मुणी। इरियावहियमाययाय, आगओ अ पडिक्कमे ॥ ८८ ॥ आभोइत्ताण नीसेस, अइआरं च जहक्कम । गमणागमणे चेव, भत्ते पाणे च संजए ॥ ८९ ॥ उज्जुप्पन्नो अणुविग्गो, अवक्खित्तेण चेअसा । आलोए गुरूसगासे, जं जहा गहियं भवे ।। ९० ॥ न सम्ममालोइअं हुजा, पुद्धि पच्छा व जं कडं। पुणो पडिकमे तस्स, वोसट्ठो चिंतए इमं ॥ ९१ ॥