________________
श्रीउत्तराध्ययनसूत्र- एगूणतीस माध्ययनम्
(४९)
भन्ते जीवे किं जणयइ । निवेदेणं दिवमाणुसते रिच्छएसु कामभोगेसु निवेयं हवमागच्छेइ सवविसएसु विरजड़ । सङ्घविसएस विरज्जमाणे आरम्भपरिच्चायं करेइ । आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिन्दइ, सिद्धिमग्गं पडिवन्ने य भवइ | २ || धम्मसद्धाए णं भन्ते जीवे किं जणयइ | धम्मसद्धाए
सायासोक्खे रज्जमाणे विरज्जइ । आगारधम्मं च णं चय । अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करे अव्वाबाहं च सुहं निव्वत्तेड़ || ३ || गुरुसाहम्मियसुस्साए णं विणयपडिवत्तिं जणयइ । विणयपडिवन्न य णं जीवे अणाच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्स देवदुग्गईओ निरुम्मः । वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईओ निबन्धर, सिद्धिं सोगाई च विसोहेइ । पसत्थाई च णं विणयामूलाई सवकज्जाई साहे अन्ने य बहवे जीवे विणिइत्ता भव ||४ | आलोयणाए णं भन्ते जीवे किं जणयइ । आलोयणाए णं मायानियाणमिच्छादंसण सल्लाणं मोक्खमग्गविग्वाणं अनंतसंसारबन्धणाणं उद्धरणं करेइ । उज्जुभावं च जणयइ । उज्जुभावपडित य णं जीवे अमाई इत्थीवेयनपुंसगवेयं च न बन्धइ । पुवबद्धं च णं निज्जरेइ ॥ ७ ॥ निन्दणयाए णं भन्ते जीवे किं जणयइ । निन्दणयाए णं पच्छाणुतावं जणयइ । पच्छाणुतावेणं विरजमा करणगुणसेटिं पडिवजः । करणगुणसेढी पडिवन्ने य णं अणगारे मोहणिज्जं कम्मं उग्धाए ॥ ६ ॥ गरहणयाए णं भंते जीवे किं जणयइ । गरहणयाए अपुरेकारं जणयइ । अपुरेक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेड़. पसत्थे य पडिवज्जइ । पसत्थजोगपडिवन्ने य णं अणगारे अणन्तघाइपजवे खवेइ ७ ||सामाइएणं भन्ते जीवे किं जगगइ । सामाइएणं सावज्जजोगविरई जणयः ॥ ८ ॥ चउव्वीसत्थएणं भन्ते जीवे किं जणयइ । च० दंसणविसोहिं जणय || ९| वन्दणएणं भन्ते जीवे किं जणयइ ।
०नीयागोयं कम्मं खवेइ । उच्चागोयं कम्मं निबन्धइ सोहग्गं च णं अपडिहियं आणाफलं निवत्तेइ | दाहिणभावं च णं जणयः || १० || पडिक्कमणेणं भन्ते जीवे किं जणयइ । प० वयछिद्द णि पिइ । पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिंइंदिए विहरइ || ११ || काउसरणं भन्ते जीवे कि जणयइ । का० तीयपडुप्पन्नं पायच्छित्तं विसोइ । विसुद्धपायच्छित्ते य जीवे निच्वयहियए ओहरिभरु व भारवहे पसत्थज्झाणोवगए सुहं सुणं विरइ || १२ || पच्चक्खाणं भन्ते जीवे किं जणय । प० आसवदाराई निरुम्भः । पच्चक्खाणेणं इच्छानिरोहं जणयइ । इच्छानिरोहं गए य णं जीवे सन्धदव्वेसु विणीयत हे सीइए वि हरइ || १३ ॥ थवथुइ मंगलेणं भन्ते जीवे किं जणयः । य० नाणदंसणचरित्तबोहिलाभं जणयइ । नाणदंसणचरितबोहिलाभ संपन्ने य णं जीवे अन्तकिरियं कष्पविमाणोत्रवत्तिगं आराहणं आराहेइ || १४ ॥ कालपडिलेहणयाए णं भन्ते जीवे किं जणयइ । का० नाणावरणिज्जं कम्मं खवेइ ॥ १५ ॥ पायच्छित्तकरणं भन्ते जीवे किं जणयइ । पा० पावविसोहिं जणयइ, निरइयारे वावि भवइ । सम्मं चणं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेड़ ॥ १६ ॥ खमावणयाए णं भन्ते जीवे किं जणयइ । ख० पल्हायणभावं जणयइ । पल्हायणभावमुवग य सव्वपाणभूयजीवसत्तेसु - मेत्तीभावमुप्पाएइ । मेत्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निव्भए भवइ ||१७|| सज्झाएण भन्ते जीवे किं जणयइ । स० नाणावर णिज्जं कम्मं खवेइ ।। १८ ।। वायणाए णं भन्ते जीवे किं जणयइ । वा० निजरं जणयइ सुयस्स य अणासायणाए