________________
[सिद्धहेम],
F- An
स्याथ
डा.
हनामा
THA
छाया-हरिद्रयोः ॥ ३४ ॥ . अनयोराप्रसङ्गेनाम्नः स्त्रियां कीर्वा भवति ॥ छाही छायाँ । हलही हलहा ॥ __खस्रादेर्डा ॥ ३५॥ खस्रादेः स्त्रियां वर्तमानात् डा प्रत्ययो भवति । ससा, नणन्दा। दुहिआ। दुहिआहिं । दुहिआसु । दुहिआ-सुओ। गउआ॥..
हिट सुन ____ ह्रसोमि ॥ ३६॥ स्त्रीलिङ्गस्य नाम्नोमि परे हस्खो भवति ॥ मालं । नई । वहुं । हसमाणिं । हसमाणं पेच्छ । अमीति किम् । माला । सही। वहू।
नामच्या सौ मः ॥ ३७॥ आमच्यार्थात्परे सौ सति क्लीबे स्वरान्म् सेः [३.२५] इति यो म् उक्तः स न भवति ॥ हे तण । हे दहि । हे महु । __डो दीर्घा वा ॥ ३८॥
आमत्र्यार्थात्परे सौ सति अतः सेझैः ३.२] इति यो नित्यं डोः प्राप्तो "यश्च अक्लीवेसौ ३.१९] इति इदुतोरकारान्तस्य चे प्राप्तो दीर्घः स वा __ भवति । हे देव हे देवो ॥ हे खमा-समण हे खमा-समणो। हे __ अज हे अजो ॥ दीर्घः' । हे हरी हे हरि । हे, गुरू हे गुरु। - जाइ-विसुद्धेण पहू । हे प्रभो इत्यर्थः । एवं दोणि पहू जिअलोपक्षे । हे पहु । एषु प्राप्ते विकल्पः॥ इह त्वप्राप्ते हे गोअमा हे गोंअम । हे कासवा हे कासव रेरे चप्फैलया । रेरे निग्घिणया ॥
""
के ऋतोद्वा ॥ ३९॥ अकारान्तस्यामन्त्रणे सौ परे अकोरोन्तादेशो वा भवति ॥ हे पितः । हे पिअ ॥ हे दातः । हे दाय । पक्षे। हे पिअरं। हे दोयार।
१ B छाहा. २ A डा. ३ B°दा । दहिआहि. " A °दीौं . ५ B आमंत्र्यात्परे. ६ B°ति नित्य. ७B डो. A चापा.९B दोणि. १० B जी. ११ Bचप्फला. १२ B अकारांता. १३ B दाअर.