Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 200
________________ १९६ ' [सिद्धहेम] मई वुत्तउं तुर्दु धुरु धरहि कसरेहिं विगुत्ताई। पेई विण धवल न चडई भरु एम्बइ'वन्नउ काई॥ उक्तस्य वुत्तः। मई वुत्तउं। वर्त्मनो विच्चः। जं मणु विचि न माई॥ . शीघ्रादीनां वहिल्लादयः ॥ ४२२ ॥ अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति । ऐकु कइ ह वि'न आवेही अन्नु वहिल्लउ जाहि । मई मित्तडा प्रमाणिोंउ पई जेहँउ खलु नाहिं झकटस्य धवलः। जिव सुपुरिस तिवें धवलई जिव नइ तिवं वलणाई। जिव डोङ्गर तिव कोहरई हिआ विसूरहि काई ।। अस्पृश्यसंसर्गस्य विद्यालः'। जे छड्डेविणु रयणनिहि अप्पै तडि घल्लन्ति । तह सङ्ग्रहं विद्यालु पैर फुकिजन्त भमन्ति ।। __भयस्य द्रवक्कः। दिवेहिं विढत्तउं खाहि वढ संचि म एकुँवि द्रम्मु । कोवि द्रवकउ सो पडई जेण समप्पइ जम्मु'। आत्मीयस्य अप्पणः। फोडेन्ति जे हिअडउं अप्पणउ । दृष्टेट्टैहिः । एकमेकउं जइवि जोएदि हरि' सुटुं' सव्वायरेण । तो वि रोहि अहिं कहिंवि राही । को सक्कई सवरेवि द-नयाँ नहिं पहुँट्टा ।। गाढस्य निचट्टः। १P मइ. २ B वुन्नर. ३ P तुहु. ४ B धुरधरदि क.५ P प. ६ P B एम्बई वुन्नउं. . ७ P काई. ८ P . B . ९ B माइं. १० B एकु. ११ B वि आ. १२P °वहि. १३ B मितडा. १४ A प्रम्बा. १५B °णियउं. १६ B जेहाउं. १७ B नाहि. १८ A झगडकस्य. १९ A B जिम्व. २० A B तिम्त्र. २१ B°लइ. २२ A जिम्वडोगरतिम्वकोह. B जिमडंगरतिमकुह. २३ A निधि. B निहि. २४ P अप्पर. २५ A तेहं. B तहुं. २६ B पर. २७ A दिविहि. २८ A एकविद्रम्म. २९ B सुटु. ३० देहि ३१ B जहि. ३२ A सकदं. ३३ B संचरेवि. ३४ A दट्ट. P दट्ट. ३५ A नयण. ३६P नेहें. २५A पलोहा. ३८ B निबट..

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221