Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 206
________________ २०२ [सिद्धहेम] आन्तान्ताड्डाः ॥ ४३२ ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः ॥ पिउ ऑइउ सुअ वत्तडी झुणि कन्नडइ पइट्ट'। तहो विरहहो नासन्तअहो धूलडिआवि'न दि8 ॥ अस्येदे ॥ ४३३ ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआवि न दिट्ठ॥ स्त्रियामित्येव । झुणि कनडइ पइट। युष्मदादेरीयस्य डारः ॥ ४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । संदेसें कोई तुहारेण जं सङ्गहो न मिलिजई। सुइणन्तरि पिएं पाणिएणं पिपिआस किं छिजइ ॥ दिक्खिं अम्हारा कन्तु वहिणि महारा कन्तु॥ अंतोत्तुलः ॥ ४३५ ॥ अपभ्रंशे इदकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेर्तुल इत्यादेशो भवति ॥ एत्तुलो। केतुलो । जेतुंलो । तेर्तुंलो । एत्तुलो॥ त्रस्य उत्तहे ॥ ४३६ ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य प्रत्ययस्य' उत्तहे इत्यादेशो भवति । १P आता'. २ B तासा ॥ ३ P डाः प्र. ४ B आउइओसु. ५ B वत्तडि. ६P कण्णड.७P कण्णड'. ८ A इय'. ९ A सदेसएं. १० कई. B कांड. ११ B पिए पाणिपिएणपिआ. १२ P देक्खि. १३ B माहारा. १४ Bअतोडेवल:. Ati. १५ B डेब्रु. १६ B°त्रुल्लो. १७ P लो॥त्र: B लो॥.

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221