________________
२०३
८. पा४.] एत्तहे तेत्तहे वारि धरि लच्छिविसण्टुल धाइ। पिअ-पन्भट्ठव गोरडी निञ्चल कहिंवि न ठाइ। त्व-तलोः 'प्पणः ॥ ४३७ ॥ अपभ्रंश त्वतलोः प्रत्यययोः पण इत्यादेशो भवति ॥ वडप्पणु परिपौविअइ ॥ प्रायोधिकारात् । वड्डत्तणहो तणेण ॥
तव्यस्य'इएव्वळ एंव्वउं एवाँ ॥ ४३८॥ अपभ्रंशे तव्यप्रत्ययस्य इएव्वर्ड एव्वर्ड एवा इत्येते त्रय आदेशा भवन्ति
एउ गृण्हेप्पिणु ध्रु'मई जइ प्रिउ उव्वारिजइ। महु करिएव्वउ 'किंपि'णवि मरिएवउँ पर देजइ ।। देसुच्चाणु सिाहि-कढणु घण-कुट्टणुजं लोइ। मंजिट्ठए अइरत्तिए सव्वु सहेवउँ होइ । सोएवा पर वारिआ पुष्फईहिं समाणु।
जग्गेवा घृणु को धरइ'जइ सो वेउ पमाणु ॥ क्त्व'इ-इउ-इवि-अवयः ॥ ४३९ ॥ अपभ्रंश क्त्वाप्रत्ययस्य'इ इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ॥ इ।
हिजडा जइ वेरिअ घणा तो किं अभि चडाहुँ।
अम्हीहि वे हत्थडा'जई घृणु मारि मराहुं । इउ । गय-घड भजिउ जन्ति ॥ इवि।
1 P कह. B कहि नविठा'. २ A प्रत्ययस्य. B प्रसयो • ३ A रिमावि. ४ B चणेण. ५ A°एचओ एव्वओ. ६ B एम्वलं. ७ P B एवा.. ८ A°ओ. ९ Bध्रु. १०P B दिज्जइ. ११ A चाडशु. १२ B कुट्टण. १३ B °हेवउं. १४ A °वइहि. १५ B पुण. १६ P अम्हहं.