Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 211
________________ [अ°८. पा°४.] २०७ णिम्मविद् खणु कण्ठि पालंबु किंदै रदिए विहिदुःखणु मुण्डमालिए' जंपणएणतं नमहुँ'कुसुम-दाम-कोदण्डु कामहो । ____ व्यत्ययश्च ॥ ४४७॥ प्राकृतादिभाषालक्षणानी व्यत्ययश्च भवति ॥ यथा मागध्यां तिष्ठश्चिष्ठः [४.२९८] इत्युक्त तथा प्राकृतपैशाचीशौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंश-भालके कुम्भ-शहश्र वशीहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ।। न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतपि भवन्ति । अहे पेच्छई रहु-तणओ ॥ अथ प्रेक्षांचक्रे इत्यर्थः । आभासई रयणीमेरे । आबभाषे रजनीचरानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस वण्ठो'। शृणोत्येष वण्ठ इत्यर्थः । ___ शेष संस्कृतवत्सिद्धम् ॥ ४४८॥ शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥ हे?-ट्ठिय-सूर-निवारणीय छत्तं अहो इव वहन्ती। जयइ ससेसा वराह-सास-दूरुक्नुया पुहवीं ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः कचित्संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवर्चनान्तस्य'उरे उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति ।। एवं सिरे । सिरम्मि । सिरसि । सरे । सरम्मि, सरसि। सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । A °णिम्मिवि. २B किदु. ३ B महं. ४ B °दंड. ५P 'नां प्रायो ग्य. ६ A °क्तं । प्रा. ७A भशहत. B°भसहस्रा. ८ A B वसा. ९Bशं वंदे. 1. B न्यपि. ११ Bणउ. P तणउ. १२ B रयणि. १३ A °पि भवति. १४ B "कृतभा. १५ B °समाध्या. १६ A हिट्ठ. 10 P B°य । अत्र. १०P "देव भवति यथा प्रा. १९ A °चनस्य. २०B °म्मि , . 64

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221