Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
२०८
[सिद्धहेम] इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टंमस्याध्यायस्य
चतुर्थः पादः समाप्तः॥
अष्टमोध्यायः॥ समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥
आसीद्विशां पतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमवाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि
कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १॥ तस्यान्वये समजनि प्रवलप्रताप
तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः। येन स्त्रवंशमवितर्यपरं सुधांशी
श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ २॥ सम्यग् निपेव्य चतुरश्चतुरोप्युपायान्
जित्योपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्टामवाप पुरुपार्थचतुष्टये यः ॥ ३॥ तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदार्थतेन । अभ्यर्थितो निरवमं विधिवब्याधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ ४॥
, Bनलघु . . ! मा-या. ३ B पाढ ॥ ४॥ ४ B ममात . Pilory not contrin any of the following Voires BFE4HTTİ. • निता. ८ IB || गमी नभोमाने कीटता यावदन्वरम् । वाच्यमानं बुधवापुस्तक रायनादिदम् ॥ ५॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221