________________
.
[अ°८. पा°४.]
२०५ गमेरेप्पिण्वेप्प्योरेलग् वा ॥ ४४२ ॥ अपभ्रंशे' गमेर्धातोः परयोरोप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग भवति वा । गम्प्पिणु वाणारसिहि नर अह उज्जेणिहिं गम्पि।
- मुआं परावहिं परम-पउँदिव्वन्तरेंई म जम्पि। पक्षे।
गङ्ग गंमेप्पिणु जो मुइ जो सिव-तित्थ गमेप्पि।
कीलदि'तिदसावास-गउ'सो जम-लोउ जिणेप्पिा तृनोणः ॥ ४४३ ॥ अपभ्रंशे तृनः प्रत्ययस्य'अणअ इत्यादेशो भवति ॥ हत्यि मारणर्ड लोउ बोल्लणउ' पडहु वजणंउ' सुणउँ भसणउ
इवार्थे न-नउ-नाइ-नावइ-जणि-जणवः ॥ ४४४ ॥ अपभ्रंशे इवशब्दार्थे नं नउ नाइ नावइ जणि जणु इत्येते पद भवन्ति ॥ नं । न मैल-जुहुँ ससि-राहु करहिं । नउ।
रवि-अर्थमणि समाउलेण कण्ठि विईणु न छिणु ।
चकें खण्डु'मुणालिअहे नउ जीवग्गलु दिऐणु । नाइ।
वलयावलि-निवडण-भएण'धण उद्धन्भुजाइ ।
वल्लह-विरह-महादहहो थाह'गवेसइ'नाइ । नाव।
१B स्य लोपो वा भवति ॥. २ A उज्जेणिहि. ३ A "मप्पउ. ४ B तरिइं. ५A गमिप्पि. ६ P मुअउ. B मुअओ. ७ B°नो अण. ८ B तन्म. ९ B°णओ. १. B°णह. १Pषट आदेशा भ. १२ B मल्ल. १३ A जुज्झ. १४ Bकरहि. १५A अत्यंविणि. १६ A विभन्नु. B विष्णु. १७A छिन्नु. १८ B चक्के. १९ A B दिन. २० B उदृष्भु. २१ B थाहं गविस.