Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 209
________________ . [अ°८. पा°४.] २०५ गमेरेप्पिण्वेप्प्योरेलग् वा ॥ ४४२ ॥ अपभ्रंशे' गमेर्धातोः परयोरोप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग भवति वा । गम्प्पिणु वाणारसिहि नर अह उज्जेणिहिं गम्पि। - मुआं परावहिं परम-पउँदिव्वन्तरेंई म जम्पि। पक्षे। गङ्ग गंमेप्पिणु जो मुइ जो सिव-तित्थ गमेप्पि। कीलदि'तिदसावास-गउ'सो जम-लोउ जिणेप्पिा तृनोणः ॥ ४४३ ॥ अपभ्रंशे तृनः प्रत्ययस्य'अणअ इत्यादेशो भवति ॥ हत्यि मारणर्ड लोउ बोल्लणउ' पडहु वजणंउ' सुणउँ भसणउ इवार्थे न-नउ-नाइ-नावइ-जणि-जणवः ॥ ४४४ ॥ अपभ्रंशे इवशब्दार्थे नं नउ नाइ नावइ जणि जणु इत्येते पद भवन्ति ॥ नं । न मैल-जुहुँ ससि-राहु करहिं । नउ। रवि-अर्थमणि समाउलेण कण्ठि विईणु न छिणु । चकें खण्डु'मुणालिअहे नउ जीवग्गलु दिऐणु । नाइ। वलयावलि-निवडण-भएण'धण उद्धन्भुजाइ । वल्लह-विरह-महादहहो थाह'गवेसइ'नाइ । नाव। १B स्य लोपो वा भवति ॥. २ A उज्जेणिहि. ३ A "मप्पउ. ४ B तरिइं. ५A गमिप्पि. ६ P मुअउ. B मुअओ. ७ B°नो अण. ८ B तन्म. ९ B°णओ. १. B°णह. १Pषट आदेशा भ. १२ B मल्ल. १३ A जुज्झ. १४ Bकरहि. १५A अत्यंविणि. १६ A विभन्नु. B विष्णु. १७A छिन्नु. १८ B चक्के. १९ A B दिन. २० B उदृष्भु. २१ B थाहं गविस.

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221