Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 208
________________ २०४ [सिद्धहेम] रक्खइ सा विस-हारिणी वै कर चुम्विवि जीउ । पडिविम्बिअ-मुंजालु जल जेहिं अडोहिउ पीउँ । अवि। . बाह विछोडवि जाहि तुई हउं तेवई को दोसु । हिअय-ट्टिउजइ नीसरहि जाणउं'मुञ्ज स रोहुँ । ऐप्प्येप्पिण्वेव्येविणवः ॥ ४४० ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ।। जेप्पि असेसु कसाय-बलु देप्पिणु अभउँ जयस्तु । लेवि महव्वयं सिवु लहहिं झारविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः। तुम एवमणाणहमणहिं च ॥ ४४१ ॥ अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चौष्टावादेशा भवन्ति । देवं दुकरु निअय-धणु करण न तउ पडिहाई। एम्बई सुहु भुअणहं मणु पर भुक्षणाहिं न जाइ। जेप्पि चएप्पिणु सयल धर लेविणु तेवू पालेवि। विणु सन्तें तित्थेसरेण को सक्का भुवणेवि ॥ १ PB ते. २ B 'अमुंजालज'. ३ २ अनोहिउ. ४ A पिउ. ५ P तुहुँ. ६ A B तेम्वइ. ७ B दोस. A यठिओ. ९ B नीहरइ. १० A B रोस. ११ A अप्पेएप्पि. १२ A असेस. १३ A°भयउ. B °भय. १४ A लहहि. १५ B तुमन'. १६ B°र आदेशा भवन्ति ॥ चका. १७ B एवं चाप्टौ ॥. १८ A देवे. १९B सुह भंजण'. २०B तव. , २०P सन्ति ति'. B संति. -

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221