Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 205
________________ [८. पा°४.] २०१ विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिट्टई। तं मेलविसव्वहिं पन्थिआहि सोजि किअउ अग्गिहउँ । डडे। महु कन्तहो वे दोसडा। दुल । एक कुडुल्ली पञ्चहिं रुद्धी । योगजाश्चैषाम् ॥ ४३० ॥ अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति । डडअ । 'फोडेन्ति जे हिअडउं - अप्पणउं । अत्र किसलय [१.२६९] इत्यादिना यलुक् ॥ डुल्लअ । चूंडुल्लउ चुन्नीहोइसइ । डुलडड। सामि-पसा सलज्ज पिउ सीमा-संधिहि वासु। पेक्झिवि वाहु-बलुल्ला धण मेल्लइ नीसा ॥ अत्रामि स्यादौ दीर्घ-ह्रस्वौ [४.३३०] इति दीर्घः ॥ एवं बाहु-बलुल्लडउ | अत्र त्रयाणां योगः। स्त्रियां तदन्ताड्डीः॥ ४३१॥ अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डी. प्रत्ययो भवति । पहिआ दिट्ठी गोरडी दिट्ठी मग्गु निअन्त। अंसूसौंसहि कञ्चुआ तितुव्वाण करन्त। एक कुडुल्ली पञ्चहि रुद्धी। - 1 B°लिउ. २ A °ओ. ३ B सम्वेहि. ४ P कयउ.५ P डडः. ६ A कांतहो. B कंतह. ७ P डुछ:. ८ A एक्कु. ९ A °चहि. १० A °ते ते डॉ. ११ B फोडति. १२ B चुड'. १३P चुणीहो. Bचन्नीहो. १४ A. पसाओ. १५ P सलज्ज. १६ A पक्खिवि. P पेक्खवि. १७ P वाहव'. १८ B नीसास. १९ B °मित्यस्या. २० A °णां प्रयो". २१ B डीम. २२ B दिहि, २३ B मग्ग. २४ B सासहि. २५ P वाणु.

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221