Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
[८. पा°४.] हुहुरु-घुग्धादयः शब्द-चेष्टानुकरणयोः ॥ ४२३ ॥ अपभ्रंशे हुहुर्वादयः' शब्दानुकरणे घुग्धादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः
मई जाणिउँ'बुड्डीसु हउँ पेम्म-द्रहि हुहुरुतिः।
नवरि अचिन्तिय'संपडिय'विप्पिय नाव झडत्ति॥ आदिग्रहणात् ।
.. खजइ नउ कसरकेहिं पिजइ नई घुण्टहिं । ___ एम्बई होइ सुहच्छडी पिएं दिहें नयणेहिं ।।
अजवि नाहु महुँजि घरि सिद्धत्या वन्देइ । ।
ताउंजि विरहु गवक्खेहिं मकई-घुग्घिउ देई । आदिग्रहणात् । ।
सिरि'जर-खण्डी लोअडी गलि मणियडा न वसि ।
तोवि गोट्टेडा कराविआ मुद्धए उट्ट-बईस । इत्यादि ॥.....
घइमादयोनर्थकाः ॥ ४२४ ॥ अपभ्रंशे'घइमियादयो निपाता अनर्थकाः प्रयुज्यन्ते ।।
अम्मडि' पच्छायावडा पिउ'कलहिअउ विआलि।
घई विवरीरी बुद्धडी होई विणासहो कालि॥ । आदिग्रहणात् खाई इत्यादयः॥
तादर्थो केहि-तेहि-रोसि-रेसिं-तणेणाः ॥ ४२५ ॥ अपभ्रंशेतादर्से द्योत्ये केहिं तेहिं रेसि रेसिं तणेण' इत्येते पञ्च निपाताः प्रयोक्तव्याः।
P मई, २ A नाणीउं. ३ B पेमद्रहे. ४ Bहुरत्ति. ५ B°ति । खजइ. ६ A नह. ७ A हि. ८P एम्बई. ९B दिहे. १० A महजि. ११B विरह. १२ A P मक्कड १३ A देउ. १४ B गोठडा. १५ B विविरी'.
63

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221