________________
[अ°८. पा°४.]
जउ पवसन्तें सहुँ न गयन म अविओएं तस्सु।
लजिजइ संदेसडा दिन्तेहिं सुहय-जणस्सु। नहेर्नाहिं।
एत्तहे मेह पिअन्ति"जलु'एत्तहै वडवानल आवट्टई।
पेक्खु'गहीरिम सायरहो एकवि कणि नाहि ओहेट्टइ। पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छइ एम्बइ जि.एम्वहिं
पञ्चलिँउ, एत्तहे ॥ ४२० ॥ अपभ्रंशे पश्चादादीनां पच्छड् इत्यादय आदेशाँ भवन्ति । पश्चातः पच्छ । पच्छइ होइ विहाणु ॥-एवमेवस्य एम्बइ। एम्वइ सुरउ समत्तुं -स्वस्य जिः।
जाम जन्तर पल्लवह देखक ये टे।
हिइ तिरिच्छी है जि पर पिउ डम्बरई करेइ ।। इदानीम'एम्वहि।
हरि नच्चावि पङ्गणइ विम्हइ पाडिउ लोउ ।
एम्वहिं राँह-पओहरहं जं भावइ तं होउ। प्रत्युतस्य पञ्चलिउ।
साव-सलोणी गोरडी नवखी कवि विस-गण्ठि ।
भड्डु'पञ्चलिडे सो मरइ'जासुन'लग्गइ कण्ठि। इतस एत्तहे। एत्तहे मेह पिअन्ति जलु "
विषण्णोक्त वर्त्मनो वुन्न चुत्त:विच्चं ।। ४२१ ॥ अपभ्रंशै विषण्णादीनां वुन्नादय आदेशा भवन्ति ॥ विषण्णस्य वुन्नः।
१P जओ पवसन्तेण सह न मुइअ विठए तस्सु ।. B जउ पविसते न सह मुअत्तम अ विउएं तस्सु । २० देन्तिहि. B देतेहिं. ३ A एत्तहि. ४ A °नले. Pणल. ५ B उहट्टइ. ६ 4 °म्वहि. ७ P पञ्चलिउ. B पञ्चुलिउ. ८ B°शा वा भ. ९ B समत्रु. १०P B दिवखठ. ११ B °पइ. १२ B हीइ. १३ A तिरच्छी. १४ B हुजि. १५P विलं. १६ P प्र. १७ Bरा. १८ B पञ्चलिउ. १९ A लिओ. २०B पण्णी.