Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 197
________________ [अ°८. पा°४.] वान्यथोनुः॥ ४१५॥ __ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥ विरहानल-जाल-करालिअउ पहिउ' कोवि बुड्डिवि ठिअओ। अ सिसिर-कालि सीअल-जलैंहु धू, कहन्तिहुँ उडिअओ। पक्षे । अन्नह॥ कुतसः कउ कहन्तिहुँ । ४१६ ॥ अपभ्रंशे कुतस्शब्दस्य कउ कहन्तिह' इत्यादेशौ भवतः ॥ महु कन्तहो गुट्ट-ट्ठिअहो कउ झुम्पड़ा बलन्ति । अहरिउ-रुहिरें उल्हवइ अह अप्पणे न भन्ति । धूमु कहन्तिहु उट्ठिअओ॥ ततस्तदोस्तोः ॥ ४१७॥ अपभ्रंशे ततस् ती इत्येतयोस्तो इत्यादेशो भवति ।। जइ भंग्गा पारकडा तो सहि मज्झु पिएण। अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ एवं-परं-समं-ध्रुव-मा-मनाक एम्ब पर समाणु ध्रुवु मं ____ मणाँउं"।। ४१८॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति । एवम एम्व । पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व। मई बिन्निवि विन्नासिओ निद्द न एम्ब न तेम्ब" परमः परः । गुणहि न संर्पय कित्ति पर ॥ सममः समाणुः । १ A हिओ कोद. २ B चुड्डवि. ३ B अन्न. ४ B जललहुधूम. ५ A °अउ. ६A तिहु. ७B डंपडा. ८ B अम्ह. ९ P°अउ. १० B त तटो. ११ B अम्हतणा. १२ A मनाक. १३ B मणाट. १४ B किम्व. १५ A मइ. Pम. १६ B विण्णिवि. १७A °सि. १८ B गुणही. १० A संपद. २० B पग. २१ A ममाणु.

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221