Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 196
________________ १९२ [सिद्धहेम°] भवति ॥ म्ह इति पक्ष्म-श्म-धम-स्म-ह्यां म्हः [२.७४] इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गिम्भो। सिम्भो॥ वम्भ ते विरला केवि नर जे सव्वङ्ग-छइल्ल। जे वैङ्का ते वञ्चयर जे उज्जुअ ते बइल। अन्यादृशोन्नाइसावराइसौ ॥ ४१३ ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ॥ अन्नाइसो। अवराइसो॥ प्रायसः प्राउ-प्राइव:प्राइम्व-पग्गिम्बाः ॥ ४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइव पग्गिम्व इत्येते चत्वार आदेशा भवन्ति । अन्ने ते दीहर लोअण अन्नु तं भुअ-जुअलु। अन्नु सु घण थंण-हारु तं अन्नु जि मुह-कमलु॥ अन्नु जि केस-कावु सु अन्नु जिप्राउ विहि। जेण णिअम्बिणि घडिअ स गुण-लार्यण्ण-णिहि ॥ प्राइव मुणिहंवि भन्तडी "ते मणिअडा गणन्ति । अखई निरामइ'परम-पइ'अन्जवि लउ'ने लहन्ति । अंसु-जलें प्राइम्व'गोरिअहे सहि उव्वत्ता'नयण-सर।' ते सम्मुह संपेसिआ देन्ति तिरिच्छी धत्त परे । एसी पिउ रूसेसे हउँ रुट्ठी मई अणुणेइ । पग्गेिम्व' एइमणोरहइंदुक्कर दइउ करेई । . 1B वकातेवेच. २ A उज्जु. ३ P ग्राइवपग्गिा ४ P प्राइवें पग्गिवे. ५ B ते. . ६ B घणहार. ७ B°लाट. ८ P निअम्बिणि B णिअम्बणि. ९ A लायन्न. १० P मु. णिविविभं. ११ B ते. १२ B नहंति. १३ B अंसुजलें. P अंसुजलि. १४ P प्राइव. १५ P गोरिअहि. १६ P उवन्ता. B उच्चत्ता. १७ A सरा. १८B तं. १९ B दिति. २० A तिरच्छी. २१ A परा. २२ B रुसेस हुर. २३ P मई. २४ P पग्गिवं.

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221