Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१९०
[सिद्धहेम] यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तुं ॥ ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्यु अत्तुं इत्येतौ डितौ भवतः ॥
जई सो घडदि प्रयावदी केत्थुवि लेप्पिणु सिक्खु। ... . जेत्थुवि तेत्युवि एत्यु जगि भण तो तहि सारिक्खु॥ जत्तुं ठिदो । तत्तुं ठिदो॥ ___एत्थु कुत्रात्रे ॥ ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति ।
केत्थुवि लेप्पिणु सिक्खु'। जेत्थुवि तेत्थुवि एत्थु जगि। यावत्तावतोर्वादेर्म उं महि ॥ ४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥
जाम न निवडइ कुम्भ-यडि सीह-चवेडे-चडक । ताम समत्तहं मयगलहं पइ-पइ वजई ढक॥ .. तिलहं तिलत्तणुं ताउं पर जाउं न नेह गलन्ति । नेहि पणटुइ तेजि तिल तिल फिट्टवि' खलं होन्ति । जामहि विसमी कज-गइ जीवह मज्झे एइ। तीमहि 'अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ । वा यत्तदोतो.बडः ॥ ४०७॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ।
जेवडु अन्तरु रावण-रामहं तेवडु अन्त पट्टण-गामहं ॥ पक्षे। जेत्तुलो । तेत्तुलो ।। __ . B . २ A पयावदी ३ PB तहे. ४ B चपेड. ५ B वजई. ६ तिलह. ७ B°क्षण. ८ P तेजि. ९ B खलु. १० P हन्ति. ११ A जाम्वहिं. १२ A जीवह. १३ A नाम्वहि. १४ A. रामहु. B रामह. १५ A अंतर. १६ B त्रुलो । तेनुलो.

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221