Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 192
________________ १८८ [सिद्धहेम] मोनुनासिको वो वा ॥ ३९७ ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु । लाक्षणिकस्यापि । जिवँ। तिवें । जेवँ । ते ॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव। तसु पर सभलेड जम्मु ॥ वाघो रो लुक् ॥ ३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग् वा भवति ॥ जइ केवई पावीसु पिउँ ॥ पक्षे। . जइ भग्गा पारकडा तो सहि मझु प्रियेण ॥ अभूतोपि कचित् ॥ ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥.. बासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मार्यहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु । क्वचिदिति किम्'। वासेणवि भारह-खम्भि बद्ध । आपद्विपत्संपदां द इः॥ ४००॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य ईकारो भवति । __अनउ करन्तहो पुरिसहो आवइ आवइ ।। विवइ । संपइ ॥ प्रायोधिकारात् । गुणहि न संपय कित्ति पर । कथं यथा-तथा थादेरेमेमेहेधा डितः ॥ ४०१॥ अपभ्रंशे कथं यथा तथा इत्येतेषां' थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति। १ A कम्बलु. २ भम्वरु. ३ A °पि । जेम्व । तेम्व । अना?. ४B तेव । नाव । नाव । अना'. ५ B°भलन. ६ A B केम्वइ. ७A पिउ । वइ ८ P पिएण. ९ Pमायहे. १० A नमंताहं. ५. PB दिवेदिवे. १२ P°र इकारो म'. १३ Bइ. १४ । परा. १५ A °था या.

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221