________________
[अर. पा°४.
१८७
141
अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फा ग-घ-द-ध
ब-भाः ॥ ३९६ ॥ पभ्रंशेपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । अस्य-मः ।
जं दिट्ठां सोम-गहणु असईहिं हसिउ निसङ्कु।
पिअ-माणुस-विच्छोह-गरु गिलिगिलि राहु मय१॥ वस्य यम्। त्यो अम्मीए सत्थावत्थेहिं सुधि चिन्तिजइ माणु।
__ - - पिए दिढे हल्लोहलेण को चेअइ अप्पाणु" :संवधु करेप्पिणु कधिदु मई तसु पर सभल जम्म।
जासु न चाउ न चारहडि न य पम्हट्ठउ धम्मु॥ अन्नादाविति-किम् । सवधु करेप्पिणु। अत्र कस्य गत्वं न भवति । स्वसैदिति-किम् । गिलिगिलि राहु मयङ्कु॥ असंयुक्तानामिति किम्। एकहिं अक्खिहिं सावणे ॥ प्रायोधिकारास्वचिन्न भवति। . सा.
जइ केवइ पाँवीसु पिउ अकिआ कुंड करीसु। पपाणीउ नवइ सरावि जिव सव्वङ्गे पइसीसु। 3. उअ'कणिआरु पफुल्लिअउकञ्चण-कन्ति-पयांसु। गोरी-वयण-विणिजिअउ सेवइ वण-वासु ।
स्थपफानां दधबभाः।
जम्म। को
-
१P दिउ. २ A असइहि. B असईहि. ३ A गुरु. ४ P°वत्थे सु. ५ P सुघे B सुग्घे. ६ A दिट्ठइ. ७ P मई. - B पुर. ९ B °भलुज'. १० A जम्म. ११ B वार'. १२ B पम्हु. १३ A स्वरादाविति. १४ A अखिहिं. १५ A सावणुं B सावण. १६ A B केम्वइ. १७ B पावस. १८ B कट्ट. १९ A B जिम्ब. २० A सम्बंगि. B सबगिई. २१ B पफुलिउ.